Sri Dhumavathi Stotram – श्री धूमावती स्तोत्रम

Dasa Mahavidya, Hindi Jul 20, 2023

प्रातर्या स्यात्कुमारी कुसुमकालिकाय जपमालं जपंति
माधाने प्रौधरूपा विकासवदना चारुनेत्र निसायम् |
संध्यां वृद्धरूपा गलितकुचायुगा मुंडमालं वहन्ति
सा देवी देवादेवी त्रिभुवनजननी कालिका पथु युष्मन् || 1 ||

 

बधवा खट्वांगखेतौ कपिलवराजतमंडलं पद्मयोनेह कृत्वा
दैत्योत्तमंगैः सृजामुरसि शिराशेकरं तार्क्ष्यपक्षैः |
पूर्णं रक्तैः सुराणं यममहिषामहाश्रृंगमादाय पनौ
पयदोवो वन्द्यमान प्रलय मुदिथाय भैरवः कालरात्रिम् || 2 ||

 

चर्वन्ति मस्तीखण्डम प्रकटकटकटा शब्दसंघाता मुग्रं कुर्वाना
प्रेतमध्ये कहहा कहकहा हाजीमुग्राम कृषांगी |
नित्यं नित्यप्रसक्ता दमारुदमादिमन स्फरायन्ति मुखबजं
पयन्नाश्चंडिकेयं झजमजमजहमा जल्पमना भ्रमन्ति || 3 ||

 

तन्तन्तन्तन्तन्तप्रकार तमतमनादघण्टा वहन्थि
स्फम्सफमस्फरा करतकटकटिथासा नादसंगट्टभिमा |
लोला मुंडाग्रामला लाला हलाहलहा लोलोलाग्र वाचं
चरवंती चंडमुंडम मतामातमते चरवयन्थिपुनतु || 4 ||

 

वामेकर्णे मृगांकप्रलयपरिगतं दक्षिणे सूर्यबिंबं
कंठेनक्षत्रहरं वरविकताजताजुताकेमुंडमालम् |
स्कन्धे कृत्वोरागेन्द्र ध्वजनिकरायुतं ब्रह्माकंकलाभारं
संहारे धारयन्ति मम हरथु भैया भद्रदा भद्रकाली || 5 ||

 

तैलभ्यक्तैकवेनीत्रापुमायाविलासत्कर्णिकाक्रांतकर्ण
लौहेनै केन कृत्वा चरणानलिनका मात्मानः पादसोभम् |
दिग्वसरसभेण ग्रासति जगदिदं य यवकर्णपुरा
वर्षिन्यतिप्रबधा ध्वजवितताभुजा भासि देवी त्वमेव || 6 ||

 

संग्रामे हेतिकृत्यैः सारुधिरदासनैरायद्भातानं शिरोभिः
मलमबध्यमुर्धनी ध्वजविताभुजा त्वं स्मशने प्रविष्ट |
दृष्टा भूतप्रभुतैः पृथुतरजगण बदनगेंद्रकांची
शूलग्रविग्रहस्ता मधुरधिरवास ताम्रनेत्र निसायम् || 7 ||

 

दम्ष्ट्रौद्रे मुखेशिम स्तव विसाथि जगदेवी सर्वं
क्षणार्धत् संसारस्यान्तकले नररुधिरावससंपलवे धूमधुमरे |
कलि कपालिकी स सवासयनरत योगिनी योगमुद्रा
रक्तरुक्ष सभास्थ मरिनाभयहारा त्वमां शिव चंद्रघंटा || 8 ||

 

धूमावत्यष्टकं पुण्यं सर्वपदविनिवरणम् |
यःपतेत्सधको भक्त्या सिद्धिं विन्दति वञ्चितम् || 9 ||

 

महापदी महाघोरे महारोगे महराणे |
शत्रुच्छते मरणादौ जंतुनां मोहने तथा || 10 ||

 

पठेत स्तोत्रमिदं देवि सर्वतः सिद्धिभाग्भवेत् |
देवदानवगन्धर्व यक्षराक्षसपन्नगः || 11 ||

 

सिंहव्यघ्रदिकासर्वे स्तोत्रस्मरणमात्रतः |
दूरद्दूरतारं यान्ति किम्पनर्मनुषादयः || 12 ||

 

स्तोथ्रेनानेन देवेषी किन्ना सिद्द्यति भूतले |
सर्वशांतिर्भावेदेवी समं निर्वाणतं व्रजेत् || 13 ||

 

इति ऊर्ध्वमनये श्री धूमावतिस्तोत्रम सम्पूर्णम् |

 

और देखें दशमहाविद्या स्तोत्र ।

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *