Sri chinnamastha Devi stotram – श्री छिन्नमस्थ देवी स्तोत्रम-गीत

Dasa Mahavidya, Hindi Jul 20, 2023

ईश्वर उवाचा |
स्तवराजमहं वन्दे य रोचान्याशुभप्रदाम् |

 

नभौ शुभरविंदं अगले विलासंमंडलं चंद्राश्मेह
संसारस्यकासरं त्रिभुवनजननीं धर्मकामार्थधात्रिम |
तस्मिन्नध्ये त्रिभगे त्रिथायतनुधरं छिन्नमस्तं प्रशस्तं
तम वंदे छिन्नमस्तं समानभयहरं योगिनिम योगमुद्रम || 1 ||

 

नभौ शुद्धसरोजवक्त्रविलासद्बंधुकपुष्परुणं
भास्वद्भास्करमंडलं तदुदरे तद्योनिचक्रं महत् |
तन्माध्ये वित्रमैथुनरता प्रद्युम्नासत्कामिनी
पृथमस्यात्तरुनर्य कोटिविलासत्तेजस्स्वरूपम भजे || 2 ||

 

वामे छिन्नशिरोधरम् आदि पनु महत्कर्तृकं
प्रत्यलिधापदं दिगंतवासनमुन्मुक्त केशवराजम् |
छिन्नात्मिय सिररसमाचला दमृद्धारं पिबन्तिम परमं
बालादित्य समप्रकासा विलासन्नेत्रयोदभसीनीम || 3 ||

 

वामदान्यत्र नालं बहुघनागलाद्रक्तधाराभिरुचै-
रग्यन्थीमस्थिभूषां करकमलासत्कर्तृकामुग्ररूपम् |
रक्तमरक्तकेसिमावगतवासनवर्णनिमात्मशक्तिम्
प्रत्यलिदोरुपदामारुणि तनयनं योगिनिम योगनिद्रम् || 4 ||

 

दिग्वस्त्रं मुक्ताकेसिम् प्रलयघनघट घोरारूपं
प्रचंडं दम्ष्ट्रदुःप्रेक्ष्यवक्त्रोदारविवरलासललोलजिह्वाग्रभसम् |
विद्युल्लोलक्षियुगम हृदयतलसद्भोगिनीं भीममूर्तिम्
सद्यः छिन्नतमन्थाप्रगलितरुधिरैर्दकिनि वर्ध्यन्थीम || 5 ||

 

ब्रह्मेसनाच्युताद्यैषशिरसि विनिहिता मण्डपदारविन्दै
राजनैयोगिन्द्रमुख्यैः प्रतिपदामनिषाम् चिन्तितम् चिन्त्यरूपम् |
संसारे सर्वभूतं त्रिभुवनजननीं छिन्नमस्तं प्रशस्तं
इष्टं तमिष्ठाधात्रिम कलिकालुशहरं चेतसा चिंतायामि || 6 ||

 

उत्पाद स्थिति सम्हृतिर्घतैतुम् धत्ते त्रिरूपं तनुं
त्रिगुण्यज्जगतोयदीयविकृति ब्रह्मच्युतस्शुलभृत |
तमद्यं प्रकृतिं स्मरमि मनसा सर्वार्थसमसिद्धये
यस्मात्सेरपदारविन्दयुगले लाभ भजन्ते नरः || 7 ||

 

अभिलाषिता परस्त्री योगपूजापरोहं
बहुविद्जाना भावारम्भसम्भवितोहम् |
पशुजानाविरतोहम् भैरवी संस्थितोहम्
गुरुचरणपरोहम् भैरवोहम् शिवोहम् || 8 ||

 

यह स्तोत्रं महापुण्यं ब्राह्मण भाषितं पुरा है
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् || 9 ||

 

यःपथेत्प्रतरुत्थय देव्यसन्निहितोपि वा |
तस्य सिद्धिर्भावेदेवी वांचितार्थ प्रदायिनी || 10 ||

 

धनं धन्यं सुतं जयं ह्यं हस्तिनामेव च |
वसुन्धरां महाविद्यामष्टसिद्धिमं लब्धेध्रिवम् || 11 ||

 

व्याघ्रजीनरंजितस्वजघने रान्ये प्रलम्बोदरे
खर्वे निर्वचनीयपर्वसुभगे मुंडवलीमन्दिते |
कर्तिं कुंदरूचिम विचित्रवनितं ज्ञाने ददाने पदे
मातर्भक्तजनानुकमपिनि महामायेस्तु तुभ्यं नमः || 12 ||

 

इति श्री छिन्नमस्तादेवी स्तोत्रम् |

 

और देखें दशमहाविद्या स्तोत्र ।

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *