Sri Bagalamukhi stotram 1 – श्री बगलामुखी स्तोत्रम् – 1

Dasa Mahavidya, Hindi Jul 20, 2023

ॐ अस्य श्रीबगलामुखिस्तोत्रस्य-नारदारिषः श्री बगलामुखी देवता- मम कृष्णम विरुद्धिनं वाजमुख-पादबुद्धिनं स्तंभनार्थे स्तोत्रपथे वावः

 

मधेसुधाब्धि मणिमंतप रत्नवेदी
सिंहासनोपरिगतं परिपीतवर्णम् |
पीताम्बराभरण माल्यविभूषितांगिम
देवीं भजामि धृतमुद्गरवैरि जिह्वम् || 1 ||

 

जिह्वाग्रामदाय करीना देवीं
वामेना शथ्रुं परिपीद्यन्तिम |
गदाभिघातेन च दक्षिणेन
पीताम्बराद्यं द्विभुजं भजामि || 2 ||

 

चलत्कनककुंडलोलसिताचारुगंडस्थलम्
लसत्कनकचंपक द्युतिमादिन्दुबिंबनानम् |
गदाहता विपाक्षाकं कलितलोलाजिह्वांचलं
स्मरामि बगलामुखिम् विमुखवजमानस्थंबिनीम् || 3 ||

 

पियूषो दधिमध्यचारु विलासा द्रक्तोत्पले मंतापे
सत्सिम्हासन मौलिपतिथारिपुम प्रेतसनध्यासीनीम |
स्वर्णभं करापिदितारासनं भ्रम्यद्गदं विभ्रमं
इत्थं ध्यायति यन्ति तस्य विलयं सद्योथा सर्वपदः || 4 ||

 

देवित्वकरणमबुजर्चनाकृते यः पिता पुष्पांजलिं
भक्त्या वामकरे निधाय च मनुं मंत्री मनोज्ञाक्षरम् |
पिथध्यानपरोऽथा कुम्भकवषाद्बीजम् स्मरेथपार्थिव-
स्तस्यमित्रमुखस्य वाचि हृदये जाद्यं भगकित्सक्सनात् || 5 ||

 

वादी मूकाति कनकति क्षितिपतिर्वैश्वनरशीति
क्रोधिसाम्यति दुर्जनसुस्जानाति क्षिप्रानुगा खंजति |
गरवि खरवति सर्वाविच्च जदति त्वद्ययंत्रं यन्त्रितः
श्रीनित्ये बगलामुखी दैनिक कल्याणी तुभ्यं नमः || 6 ||

 

मंत्रस्तवद्यं विपक्षदलेन स्तोत्रं
पवित्रं च ते यंत्र वादिन्यत्रं त्रिजगतं जैत्रं च फिल्म च ते |
मतः श्रीबग्लेति नाम ललितं यस्यास्ति जंतोर्मुखे
त्वन्नमग्रहणेन संसदि मुख स्तम्भो भवेद्वादिनम् || 7 ||

 

दुष्टस्तम्बनमुग्रविघ्नसमानं पूर्वद्र्यद्रवनं
भूबृदभिस्मानं फिल्ममृगदृशं चेतससमाकर्षणम् |
सौभाग्यैकनिकेतनं समादृशः कारुण्यपूर्णामृतं
मृत्योर्मरणमविरस्तु पुरतो मतस्त्वदीयं वपुः || 8 ||

 

मातर्भंजय मे विपक्षवदानं जिह्वं च संकेलय
ब्राह्मीं मुद्रय नासयसुधिषानमुग्रं गितिम स्तम्बया |
शतरूमश्चचूर्णया देवी तीक्ष्णागदाया गौरांगी पीतांबरे
विघ्नौघम बगले हर प्राणमातां करुण्यपूर्णेक्षणे || 9 ||

 

मातरभैरवी भद्रकाली विजये वरहि विश्वश्रये
श्रीविद्ये समये महेसि बगले कामेसि रमे रमे |
मातंगी त्रिपुरे परतपरतरे स्वर्गपावर्गप्रदे
दासोऽहं शरणागतः करुणाय विश्वेश्वरी त्राहिमाम् || 10 ||

 

समरम्बे सौरसंघे प्रहरणसमये
बंदनेवरियमध्य विद्यावदेविवदे प्रतिकृनृपतौ दिविकले निशायम् |
वसये वा स्तम्भन वा रिपुवधसमये निर्णये वा वेने वा
गचनस्तिष्ठमस्त्रिकालम् यदि पथति शिवम् प्राप्नुयादाशु धीरेः || 11 ||

 

त्वम विद्या परमा त्रैलोकाजनानि विघ्नौघसंछेदिनी
योशाकरशंकरिणी त्रिजगतमानंदसमवर्धिनी |
दशफोटोच्चतनकारिणी जन्मसंमोहसन्दैनि
जिह्वाकिलनभैरवि विजयते ब्रह्मास्त्रमन्त्रो यथा || 12 ||

 

विद्यालक्ष्मिसर्वसौभाग्यमायुः
पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः |
मनो भोगो वश्यमारोग्यसौख्यं
प्राप्तं ततद्भूतले स्मिन्नरेण || 13 ||

 

यत्कृतं च जपं होमं गामितं परमेश्वरी |
दुष्टानाम् निग्रहार्थाय तद्गृहाणा नमोऽस्तु ते || 14 ||

 

पीतांबरं थम द्विभुजं त्रिनेत्रं गत्रगोज्ज्वलम् |
शिलामुद्गरहस्तं च स्मरेत्तं बगलामुखिम् || 15 ||

 

ब्रह्मास्त्रमिति प्रसिद्ध त्रिषु लोकेषु विश्रुताम् |
गुरुभक्ताय दातव्यं नादेयं यस्य कस्यचित् || 16 ||

 

नित्यं स्तोत्रमिदं पवित्रमिहा यो देव्यः पथत्यादरत्
धृतवयन्त्रमिदं तथैव समर्रे बहु करे वा गले |
राजनोఽप्यारयो मदान्धकारिणासर्प मृगेन्द्रादिकः
ते यंति विमोहिता रिपुगणा लक्ष्मीः शिष्टसिद्धयः || 17 ||

 

इति श्री रुद्रयामले तंत्रे श्री बगलामुखी स्तोत्रम् ||

 

और देखें दशमहाविद्या स्तोत्र ।

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *