Mathangi stotram in Hindi – श्री मातंगी स्तोत्रम

Dasa Mahavidya, Hindi Jul 20, 2023

Mathangi stotram in hindi

ईश्वर उवाचा |
आराध्या मतश्चरणाम्बुजे ते
ब्रह्माद्यो प्रदा कीर्तिमायुः |
अन्ये परम वा विभावं मुनीन्द्रः
परम श्रीयं भक्ति पारेण चान्ये || 1

 

नमामि देवीम् नवचन्द्रमौले-
रामतंगिनी चन्द्रकलावथम्सम् |
आम्नायप्राप्ति प्रतिपादितार्थ
प्रबोधयन्तिम प्रियमदारेण || 2 ||

 

विनम्रदेवस्थिरमोलिरत्नैः
विराजितं ते चरणारविन्दम् |
अक्रितृमानं वाचसं विषुक्लम्
पदं पदं शिक्षितनुपुराभ्यम् || 3 ||

 

कृतार्थयन्तिं कतिम पदाभ्यां
असफलयन्तिं कलावल्लकिं थाम् |
मातंगिनीम सद्धृदयम धिनोमि
लिलमशुकम शुद्ध निथमबिंबम || 4 ||

 

तलिदालेनर्पितकर्णभूषम
माधवेमदोद्घुर्नितनेत्रपद्मं
घनस्थानिम संभुवधूम नमामि
ततिल्लताकांतिमनर्ग्यभूषम || 5 ||

 

चिरेण लक्ष्म्य नवरोमराज्य
स्मरामि भक्त्या जगतमधिसे |
वालित्रयाद्यं तम मध्यमाम्ब
नीलोत्पलं शुश्रियामवहन्तम् || 6 ||

 

कण्त्या कटाक्षैः कमलाकरणं
कदंबमालांचितकेशपसाम् |
मातंगकान्ये हृदि भावयामि
ध्ययेहमरकटकपोलबिंबम् || 7 ||

 

बिंबधारां न्यस्थलललामराम्य-
मलोलालिललकमायतक्षम् |
मंदस्मिथं ते वदनं
महेशि स्तुवेण्वहं शंकर धर्मपत्नी || 8 ||

 

मातंगिनीम वागाधिदेवतां तं
स्तुवन्ति ये भक्तिउता मनुष्यः |
परमं श्रीयं नित्यमुपाश्रयन्ति
परत्र कैलासतले वसंती || 9 ||

 

और देखें दशमहाविद्या स्तोत्र ।

Sri Chinnamastha devi stotram in hindi.

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *