Ganesha Divya Durga Stotram in English
śrīkr̥ṣṇa uvāca |
vada śiva mahānātha pārvatīramaṇēśvara |
daityasaṅgrāmavēlāyāṁ smaraṇīyaṁ kimīśvara || 1 ||
īśvara uvāca |
śr̥ṇu kr̥ṣṇa pravakṣyāmi guhyādguhyataraṁ mahat |
gaṇēśadurgadivyaṁ ca śr̥ṇu vakṣyāmi bhaktitaḥ || 2 ||
tripuravadhavēlāyāṁ smaraṇīyaṁ kimīśvara |
divyadurgaprasādēna tripurāṇāṁ vadhaḥ kr̥taḥ || 3 ||
śrīkr̥ṣṇa uvāca |
hērambasya durgamidaṁ vada tvaṁ bhaktavatsala |
īśvara uvāca |
śr̥ṇu vatsa pravakṣyāmi durgē vaināyakaṁ śubham || 4 ||
saṅgrāmē ca śmaśānē ca araṇyē cōrasaṅkaṭē |
nr̥padvārē jvarē ghōrē yēnaiva mucyatē bhayāt || 5 ||
prācyāṁ rakṣatu hērambaḥ āgnēyyāmagnitējasā |
yāmyāṁ lambōdarō rakṣēt nairr̥tyāṁ pārvatīsutaḥ || 6 ||
pratīcyāṁ vakratuṇḍaśca vāyavyāṁ varadaprabhuḥ |
gaṇēśaḥ pātu audīcyāṁ īśānyāmīśvarastathā || 7 ||
ūrdhvaṁ rakṣēddhūmravarṇō hyadhastātpāpanāśanaḥ |
ēvaṁ daśadiśō rakṣēt hērambō vighnanāśanaḥ || 8 ||
hērambasya durgamidaṁ trikālaṁ yaḥ paṭhēnnaraḥ |
kōṭijanmakr̥taṁ pāpaṁ ēkāvr̥ttēna naśyati || 9 ||
gaṇēśāṅgāraśēṣēṇa divyadurgēṇa mantritam |
lalāṭaṁ carcitaṁ yēna trailōkyavaśamānayēt || 10 ||
mātrāgamasahasrāṇi surāpānaśatāni ca |
tat kṣaṇāttāni naśyanti gaṇēśatīrthavandanāt || 11 ||
naivēdyaṁ vaktatuṇḍasya narō bhuṅktē tu bhaktitaḥ |
rājyadānasahasrāṇi tēṣāṁ phalamavāpnuyāt || 12 ||
kadācitpaṭhyatē bhaktyā hērambasya prasādataḥ |
śākinī ḍākinī bhūtaprēta vētāla rākṣasāḥ || 13 ||
brahmarākṣasakūṣmāṇḍāḥ praṇaśyanti ca dūrataḥ |
bhūrjē vā tāḍapatrē vā durgahērambamālikhēt || 14 ||
karamūlē dhr̥taṁ yēna karasthāḥ sarvasiddhayaḥ |
ēkamāvartanaṁ bhaktyā paṭhēnnityaṁ tu yō naraḥ || 15 ||
kalpakōṭisahasrāṇi śivalōkē mahīyatē |
liṅgadānasahasrāṇi pr̥thvīdānaśatāni ca || 16 ||
gajadānasahasraṁ ca gaṇēśastavanāt phalam || 17 ||
iti śrīpadmapurāṇē gaṇēśadivyadurgastōtraṁ sampūrṇam |
No Comments