Tag

Shanmukha

Sri Shanmukha Stotram in English

Subrahmanya Nov 18, 2023

Sri Shanmukha Stotram in English   nāradādidēvayōgibr̥ndahr̥nnikētanaṁ barhivaryavāhaminduśēkharēṣṭanandanam | bhaktalōkarōgaduḥkhapāpasaṅghabhañjanaṁ bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 1 || tārakārīmindramukhyadēvabr̥ndavanditaṁ candracandanādi śītalāṅkamātmabhāvitam | yakṣasiddhakinnarādimukhyadivyapūjitaṁ bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 2 || campakābjamālatīsumādimālyabhūṣitaṁ divyaṣaṭkirīṭahārakuṇḍalādyalaṅkr̥tam | kuṅkumādiyuktadivyagandhapaṅkalēpitaṁ bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 3 || āśritākhilēṣṭalōkarakṣaṇāmarāṅghripaṁ śaktipāṇimacyutēndrapadmasambhavādhipam | śiṣṭalōkacintitārthasiddhidānalōlupaṁ bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 4 || vīrabāhu pūrvakōṭivīrasaṅghasaukhyadaṁ śūrapadmamukhyalakṣakōṭiśūramuktidam | indrapūrvadēvasaṅghasiddhanityasaukhyadaṁ bhāvayāmi sindhutīravāsinaṁ ṣaḍānanam || 5 || jambavairikāminīmanōrathābhipūrakaṁ kumbhasambhavāya…

Sri Shanmukha Shatpadi Stava in English

Subrahmanya Nov 18, 2023

Sri Shanmukha Shatpadi Stava in English mayūrācalāgrē sadāraṁ vasantaṁ mudāraṁ dadānaṁ natēbhyō varāṁśca | dadhānaṁ karāmbhōjamadhyē ca śaktiṁ sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 1 || girīśāsyavārāśipūrṇēndubimbaṁ kuraṅgāṅkadhikkārivaktrāravindam | surēndrātmajācittapāthōjabhānuṁ sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 2 || natānāṁ hi rājñāṁ guṇānāṁ ca ṣaṇṇāṁ kr̥pābhāratō yō drutaṁ bōdhanāya | ṣaḍāsyāmbujātānyagr̥hṇātparaṁ taṁ sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 3 || purā tārakaṁ yō vijityājimadhyē…

Sri Shanmukha Shatkam in English

Subrahmanya Nov 18, 2023

Sri Shanmukha Shatkam in English giritanayāsuta gāṅgapayōdita gandhasuvāsita bālatanō guṇagaṇabhūṣaṇa kōmalabhāṣaṇa krauñcavidāraṇa kundatanō | gajamukhasōdara durjayadānavasaṅghavināśaka divyatanō jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 1 || pratigirisaṁsthita bhaktahr̥disthita putradhanaprada ramyatanō bhavabhayamōcaka bhāgyavidhāyaka bhūsutavāra supūjyatanō | bahubhujaśōbhita bandhavimōcaka bōdhaphalaprada bōdhatanō jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 2 || śamadhanamānita maunihr̥dālaya mōkṣakr̥dālaya mugdhatanō…

Sri Shanmukha Bhujanga Stuti in English

Subrahmanya Nov 18, 2023

Sri Shanmukha Bhujanga Stuti in English hriyā lakṣmyā vallyā surapr̥tanayā:’:’liṅgitatanuḥ mayūrārūḍhō:’yaṁ śivavadanapaṅkēruharaviḥ | ṣaḍāsyō bhaktānāmacalahr̥divāsaṁ pratanavai itīmaṁ buddhiṁ drāgacalanilayaḥ sañjanayati || 1 || smitanyakkr̥tēnduprabhākundapuṣpaṁ sitābhrāgarupraṣṭhagandhānuliptam | śritāśēṣalōkēṣṭadānāmaradruṁ sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 2 || śarīrēndriyādāvahambhāvajātān ṣaḍūrmīrvikārāṁśca śatrūnnihantum | natānāṁ dadhē yastamāsyābjaṣaṭkaṁ sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 3 || aparṇākhyavallīsamāślēṣayōgāt purā sthāṇutō yō:’janiṣṭāmarārtham | viśākhaṁ nagē vallikā:’:’liṅgitaṁ taṁ sadā ṣaṇmukhaṁ bhāvayē…

Sri Shanmukha Pancharatna Stuti in English

Subrahmanya Nov 18, 2023

Sri Shanmukha Pancharatna Stuti in English sphuradvidyudvallīvalayitamagōtsaṅgavasatiṁ bhavāppittapluṣṭānamitakaruṇājīvanavaśāt | avantaṁ bhaktānāmudayakaramambhōdhara iti pramōdādāvāsaṁ vyatanuta mayūrō:’sya savidhē || 1 || subrahmaṇyō yō bhavējjñānaśaktyā siddhaṁ tasmindēvasēnāpatitvam | itthaṁ śaktiṁ dēvasēnāpatitvaṁ subrahmaṇyō bibhradēṣa vyanakti || 2 || pakṣō:’nirvacanīyō dakṣiṇa iti dhiyamaśēṣajanatāyāḥ | janayati barhī dakṣiṇanirvacanāyōgyapakṣayuktō:’yam || 3 || yaḥ pakṣamanirvacanaṁ yāti samavalambya dr̥śyatē tēna | brahma parātparamamalaṁ subrahmaṇyābhidhaṁ paraṁ jyōtiḥ || 4 ||…

Sri Shanmukha Dandakam in English

Subrahmanya Nov 18, 2023

Sri Shanmukha Dandakam in English śrīpārvatīputra, māṁ pāhi vallīśa, tvatpādapaṅkēja sēvāratō:’haṁ, tvadīyāṁ nutiṁ dēvabhāṣāgatāṁ kartumārabdhavānasmi, saṅkalpasiddhiṁ kr̥tārthaṁ kuru tvam | bhajē tvāṁ sadānandarūpaṁ, mahānandadātāramādyaṁ, parēśaṁ, kalatrōllasatpārśvayugmaṁ, varēṇyaṁ, virūpākṣaputraṁ, surārādhyamīśaṁ, ravīndvagninētraṁ, dviṣaḍbāhu saṁśōbhitaṁ, nāradāgastyakaṇvātrijābālivālmīkivyāsādi saṅkīrtitaṁ, dēvarāṭputrikāliṅgitāṅgaṁ, viyadvāhinīnandanaṁ, viṣṇurūpaṁ, mahōgraṁ, udagraṁ, sutīkṣaṁ, mahādēvavaktrābjabhānuṁ, padāmbhōjasēvā samāyāta bhaktāli saṁrakṣaṇāyatta cittaṁ, umā śarva gaṅgāgni ṣaṭkr̥ttikā viṣṇu brahmēndra dikpāla sampūtasadyatna nirvartitōtkr̥ṣṭa suśrītapōyajña saṁlabdharūpaṁ, mayūrādhirūḍhaṁ, bhavāmbhōdhipōtaṁ, guhaṁ…