Tag

moola

Sri Subramanya Moola Mantra Stava in English

Subrahmanya Nov 18, 2023

Sri Subramanya Moola Mantra Stava in English   athātaḥ sampravakṣyāmi mūlamantrastavaṁ śivam | japatāṁ śr̥ṇvatāṁ nr̥̄ṇāṁ bhuktimuktipradāyakam || 1 || sarvaśatrukṣayakaraṁ sarvarōganivāraṇam | aṣṭaiśvaryapradaṁ nityaṁ sarvalōkaikapāvanam || 2 || śarāraṇyōdbhavaṁ skandaṁ śaraṇāgatapālakam | śaraṇaṁ tvāṁ prapannasya dēhi mē vipulāṁ śriyam || 3 || rājarājasakhōdbhūtaṁ rājīvāyatalōcanam | ratīśakōṭisaundaryaṁ dēhi mē vipulāṁ śriyam || 4 || valāripramukhairvandya vallīndrāṇīsutāpatē | varadāśritalōkānāṁ dēhi mē…

Sri Maha Ganapathi Moola Mantra in English

Sri Maha Ganapathi Moola Mantra in English asya śrīmahāgaṇapati mahāmantrasya gaṇaka r̥ṣiḥ nicr̥dgāyatrī chandaḥ mahāgaṇapatirdēvatā ōṁ gaṁ bījaṁ svāhā śaktiḥ glauṁ kīlakaṁ mahāgaṇapatiprītyarthē japē viniyōgaḥ | karanyāsaḥ – ōṁ gāṁ aṅguṣṭhābhyāṁ namaḥ | śrīṁ gīṁ tarjanībhyāṁ namaḥ | hrīṁ gūṁ madhyamābhyāṁ namaḥ | klīṁ gaiṁ anāmikābhyāṁ namaḥ | glauṁ gauṁ kaniṣṭhikābhyāṁ namaḥ | gaṁ gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ | hr̥dayādinyāsaḥ –…

Sri Ganesha Moola Mantra Pada Mala Stotram in English

Sri Ganesha Moola Mantra Pada Mala Stotram in English ōmityētadajasya kaṇṭhavivaraṁ bhitvā bahirnirgataṁ cōmityēva samastakarma r̥ṣibhiḥ prārabhyatē mānuṣaiḥ | ōmityēva sadā japanti yatayaḥ svātmaikaniṣṭhāḥ paraṁ cōṁ-kārākr̥tivaktraminduniṭilaṁ vighnēśvaraṁ bhavāyē || 1 || śrīṁ bījaṁ śramaduḥkhajanmamaraṇavyādhyādhibhīnāśakaṁ mr̥tyukrōdhanaśāntibinduvilasadvarṇākr̥ti śrīpradam | svāntasthātmaśarasya lakṣyamajarasvātmāvabōdhapradaṁ śrīśrīnāyakasēvitēbhavadanaprēmāspadaṁ bhāvayē || 2 || hrīṁ bījaṁ hr̥dayatrikōṇavilasanmadhyāsanasthaṁ sadā cākāśānalavāmalōcananiśānāthārdhavarṇātmakam | māyākāryajagatprakāśakamumārūpaṁ svaśaktipradaṁ māyātītapadapradaṁ hr̥di bhajē lōkēśvarārādhitam || 3 || klīṁ…

Sri Lalitha Moola Mantra Kavacham – శ్రీ లలితా మూలమంత్ర కవచమ్ in Telugu

Lalitha stotram, Stotram Jun 20, 2023

అస్య శ్రీలలితాకవచ స్తవరాత్న మంత్రస్య, ఆనందభైరవ ఋషిః, అమృతవిరాట్ ఛందః, శ్రీ మహాత్రిపురసుందరీ లలితాపరాంబా దేవతా ఐం బీజం హ్రీం శక్తిః శ్రీం కీలకం, మమ శ్రీ లలితాంబా ప్రసాదసిద్ధ్యర్థే శ్రీ లలితా కవచస్తవరత్నం మంత్ర జపే వినియోగః | కరన్యాసః | ఐం అంగుష్ఠాభ్యాం నమః | హ్రీం తర్జనీభ్యాం నమః | శ్రీం మధ్యమాభ్యాం నమః | శ్రీం అనామికాభ్యాం నమః | హ్రీం కనిష్ఠికాభ్యాం నమః | ఐం కరతలకరపృష్ఠాభ్యాం నమః | అంగన్యాసః | ఐం హృదయాయ నమః…