Sri Ganesha Moola Mantra Pada Mala Stotram in English

English, Ganesh, Ganesha Stotras Nov 18, 2023

Sri Ganesha Moola Mantra Pada Mala Stotram in English

ōmityētadajasya kaṇṭhavivaraṁ bhitvā bahirnirgataṁ
cōmityēva samastakarma r̥ṣibhiḥ prārabhyatē mānuṣaiḥ |
ōmityēva sadā japanti yatayaḥ svātmaikaniṣṭhāḥ paraṁ
cōṁ-kārākr̥tivaktraminduniṭilaṁ vighnēśvaraṁ bhavāyē || 1 ||

śrīṁ bījaṁ śramaduḥkhajanmamaraṇavyādhyādhibhīnāśakaṁ
mr̥tyukrōdhanaśāntibinduvilasadvarṇākr̥ti śrīpradam |
svāntasthātmaśarasya lakṣyamajarasvātmāvabōdhapradaṁ
śrīśrīnāyakasēvitēbhavadanaprēmāspadaṁ bhāvayē || 2 ||

hrīṁ bījaṁ hr̥dayatrikōṇavilasanmadhyāsanasthaṁ sadā
cākāśānalavāmalōcananiśānāthārdhavarṇātmakam |
māyākāryajagatprakāśakamumārūpaṁ svaśaktipradaṁ
māyātītapadapradaṁ hr̥di bhajē lōkēśvarārādhitam || 3 ||

klīṁ bījaṁ kalidhātuvatkalayatāṁ sarvēṣṭadaṁ dēhināṁ
dhātr̥kṣmāyutaśāntibinduvilasadvarṇātmakaṁ kāmadam |
śrīkr̥ṣṇapriyamindirāsutamanaḥprītyēkahētuṁ paraṁ
hr̥tpadmē kalayē sadā kaliharaṁ kālāriputrapriyam || 4 ||

glauṁ bījaṁ guṇarūpanirguṇaparabrahmādiśaktērmahā-
-haṅkārākr̥tidaṇḍinīpriyamajaśrīnātharudrēṣṭadam |
sarvākarṣiṇidēvarājabhuvanārṇēndvātmakaṁ śrīkaraṁ
cittē vighnanivāraṇāya girijājātapriyaṁ bhāvayē || 5 ||

gaṅgāsutaṁ gandhamukhōpacāra-
-priyaṁ khagārōhaṇabhāginēyam |
gaṅgāsutādyaṁ varagandhatattva-
-mūlāmbujasthaṁ hr̥di bhāvayē:’ham || 6 ||

gaṇapatayē varaguṇanidhayē
suragaṇapatayē natajanatatayē |
maṇigaṇabhūṣitacaraṇayugā-
-śritamalaharaṇē caṇa tē namaḥ || 7 ||

varābhayē mōdakamēkadantaṁ
karāmbujātaiḥ satataṁ dharantam |
varāṅgacandraṁ parabhaktisāndrai-
-rjanairbhajantaṁ kalayē sadā:’ntaḥ || 8 ||

varada natajanānāṁ santataṁ vakratuṇḍa
svaramayanijagātra svātmabōdhaikahētō |
karalasadamr̥tāmbhaḥ pūrṇapatrādya mahyaṁ
garagalasuta śīghraṁ dēhi madbōdhamīḍyam || 9 ||

sarvajanaṁ paripālaya śarvaja
parvasudhākaragarvahara |
parvatanāthasutāsuta pālaya
kharvaṁ mā kuru dīnamimam || 10 ||

mēdō:’sthimāṁsarudhirāntramayē śarīrē
mēdinyabagnimarudambaralāsyamānē |
mē dāruṇaṁ madamukhāghamumāja hr̥tvā
mēdhāhvayāsanavarē vasa dantivaktra || 11 ||

vaśaṁ kuru tvaṁ śivajāta māṁ tē
vaśīkr̥tāśēṣasamastalōka |
vasārṇasaṁśōbhitamūlapadma-
-lasacchriyā:’liṅgita vāraṇāsya || 12 ||

ānayāśu padavārijāntikaṁ
māṁ nayādiguṇavarjitaṁ tava |
hānihīnapadajāmr̥tasya tē
pānayōgyamibhavaktra māṁ kuru || 13 ||

svāhāsvarūpēṇa virājasē tvaṁ
sudhāśanānāṁ priyakarmaṇīḍya |
svadhāsvarūpēṇa tu pitryakarma-
-ṇyumāsutējyāmaya viśvamūrtē || 14 ||

aṣṭāviṁśativarṇapatralasitaṁ hāraṁ gaṇēśapriyaṁ
kaṣṭā:’niṣṭaharaṁ caturdaśapadaiḥ puṣpairmanōhārakam |
tuṣṭyādipradasadgurūttamapadāmbhōjē cidānandadaṁ
śiṣṭēṣṭō:’hamanantasūtrahr̥dayābaddhaṁ subhaktyārpayē || 15 ||

iti śrīanantānandanāthakr̥ta śrī gaṇēśa mūlamantrapadamālā stōtram |

 

Sri Ganesha Moola Mantra Pada Mala Stotram in English

 

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *