Tag

krutam)

Sri Manasa Devi Stotram in English

Nagadevata Nov 22, 2023

Sri Manasa Devi Stotram in English   sucārukabarīśōbhāṁ ratnābharaṇabhūṣitām | sarvābhayapradāṁ dēvīṁ bhaktānugrahakārakām || 2 || sarvavidyāpradāṁ śāntāṁ sarvavidyāviśāradām | nāgēndravāhinīṁ dēvīṁ bhajē nāgēśvarīṁ parām || 3 || dhanvantariruvāca | namaḥ siddhisvarūpāyai siddhidāyai namō namaḥ | namaḥ kaśyapakanyāyai varadāyai namō namaḥ || 4 || namaḥ śaṅkarakanyāyai śaṅkarāyai namō namaḥ | namastē nāgavāhinyai nāgēśvaryai namō namaḥ || 5 || nama āstīkajananyai…

Sri Kumara Stuti (Deva Krutam) in English

Subrahmanya Nov 18, 2023

Sri Kumara Stuti  in English dēvā ūcuḥ | namaḥ kalyāṇarūpāya namastē viśvamaṅgala | viśvabandhō namastē:’stu namastē viśvabhāvana || 2 || namō:’stu tē dānavavaryahantrē bāṇāsuraprāṇaharāya dēva | pralambanāśāya pavitrarūpiṇē namō namaḥ śaṅkaratāta tubhyam || 3 || tvamēva kartā jagatāṁ ca bhartā tvamēva hartā śucija prasīda | prapañcabhūtastava lōkabimbaḥ prasīda śambhvātmaja dīnabandhō || 4 || dēvarakṣākara svāmin rakṣa naḥ sarvadā prabhō |…

Sankata Nashana Ganesha Stotram in English

Sankata Nashana Ganesha Stotram in English   namō namastē paramārtharūpa namō namastē:’khilakāraṇāya | namō namastē:’khilakārakāya sarvēndriyāṇāmadhivāsinē:’pi || 1 || namō namō bhūtamayāya tē:’stu namō namō bhūtakr̥tē surēśa | namō namaḥ sarvadhiyāṁ prabōdha namō namō viśvalayōdbhavāya || 2 || namō namō viśvabhr̥tē:’khilēśa namō namaḥ kāraṇa kāraṇāya | namō namō vēdavidāmadr̥śya namō namaḥ sarvavarapradāya || 3 || namō namō vāgavicārabhūta namō namō…

Sri Lambodara Stotram in English

Sri Lambodara Stotram in English krōdhāsura uvāca | lambōdara namastubhyaṁ śāntiyōgasvarūpiṇē | sarvaśāntipradātrē tē vighnēśāya namō namaḥ || 1 || asamprajñātarūpēyaṁ śuṇḍā tē nātra saṁśayaḥ | samprajñātamayō dēhō dēhadhārinnamō namaḥ || 2 || svānandē yōgibhirnityaṁ dr̥ṣṭastvaṁ brahmanāyakaḥ | tēna svānandavāsī tvaṁ namaḥ samyōgadhāriṇē || 3 || samutpannaṁ tvadudarājjagannānāvidhaṁ prabhō | brahma tadvanna sandēhō lambōdara namō:’stu tē || 4 || tvadīya…

Pushtipati Stotram (Devarshi Krutam) in English

Pushtipati Stotram (Devarshi Krutam) in English dēvarṣaya ūcuḥ | jaya dēva gaṇādhīśa jaya vighnaharāvyaya | jaya puṣṭipatē ḍhuṇḍhē jaya sarvēśa sattama || 1 || jayānanta guṇādhāra jaya siddhiprada prabhō | jaya yōgēna yōgātman jaya śāntipradāyaka || 2 || jaya brahmēśa sarvajña jaya sarvapriyaṅkara | jaya svānandapasthāyin jaya vēdavidāṁvara || 3 || jaya vēdāntavādajña jaya vēdāntakāraṇa | jaya buddhidhara prājña jaya…

Sri Ganesha Ashtakam (Vyasa Krutam) in English

Sri Ganesha Ashtakam (Vyasa Krutam) in English gaṇapatiparivāraṁ cārukēyūrahāraṁ giridharavarasāraṁ yōginīcakracāram | bhavabhayaparihāraṁ duḥkhadāridryadūraṁ gaṇapatimabhivandē vakratuṇḍāvatāram || 1 || akhilamalavināśaṁ pāṇinā hastapāśaṁ kanakagirinikāśaṁ sūryakōṭiprakāśam | bhaja bhavagirināśaṁ mālatītīravāsaṁ gaṇapatimabhivandē mānasē rājahaṁsam || 2 || vividhamaṇimayūkhaiḥ śōbhamānaṁ vidūraiḥ kanakaracitacitraṁ kaṇṭhadēśē vicitram | dadhati vimalahāraṁ sarvadā yatnasāraṁ gaṇapatimabhivandē vakratuṇḍāvatāram || 3 || duritagajamamandaṁ vāruṇīṁ caiva vēdaṁ viditamakhilanādaṁ nr̥tyamānandakandam | dadhati śaśisuvaktraṁ cāṅkuśaṁ…

Sri Nataraja Stotram (Patanjali Krutam) – శ్రీ నటరాజ స్తోత్రం (పతంజలిముని కృతం)

Shiva stotram, Stotram Jun 19, 2023

(చరణశృంగరహిత శ్రీ నటరాజ స్తోత్రం) సదంచిత-ముదంచిత నికుంచిత పదం ఝలఝలం-చలిత మంజు కటకం | పతంజలి దృగంజన-మనంజన-మచంచలపదం జనన భంజన కరమ్ | కదంబరుచిమంబరవసం పరమమంబుద కదంబ కవిడంబక గళమ్ చిదంబుధి మణిం బుధ హృదంబుజ రవిం పర చిదంబర నటం హృది భజ || ౧ || హరం త్రిపుర భంజన-మనంతకృతకంకణ-మఖండదయ-మంతరహితం విరించిసురసంహతిపురంధర విచింతితపదం తరుణచంద్రమకుటమ్ | పరం పద విఖండితయమం భసిత మండితతనుం మదనవంచన పరం చిరంతనమముం ప్రణవసంచితనిధిం పర చిదంబర నటం హృది భజ || ౨ || అవంతమఖిలం…

Sri Venkatesha Ashtaka Stotram (Prabhakara Krutam) – శ్రీ వేంకటేశాష్టక స్తోత్రం (ప్రభాకర కృతం)

శ్రీవేంకటేశపదపంకజధూలిపంక్తిః సంసారసింధుతరణే తరణిర్నవీనా | సర్వాఘపుంజహరణాయ చ ధూమకేతుః పాయాదనన్యశరణం స్వయమేవ లోకమ్ || ౧ || శేషాద్రిగేహ తవ కీర్తితరంగపుంజ ఆభూమినాకమభితస్సకలాన్పునానః | మత్కర్ణయుగ్మవివరే పరిగమ్య సమ్య- -క్కుర్యాదశేషమనిశం ఖలుతాపభంగమ్ || ౨ || వైకుంఠరాజసకలోఽపి ధనేశవర్గో నీతోఽపమానసరణిం త్వయి విశ్వసిత్రా | తస్మాదయం న సమయః పరిహాసవాచాం ఇష్టం ప్రపూర్య కురు మాం కృతకృత్యసంఘమ్ || ౩ || శ్రీమన్నరాస్తుకతిచిద్ధనికాంశ్చ కేచిత్ క్షోణీపతీం కతిచిదత్ర చ రాజలోకాన్ | ఆరాధయంతు మలశూన్యమహం భవంతం కల్యాణలాభజననాయసమర్థమేకమ్ || ౪ || లక్ష్మీపతి త్వమఖిలేశ…