Sri Subrahmanya Vajra Panjara Kavacham in English

Subrahmanya Nov 18, 2023

Sri Subrahmanya Vajra Panjara Kavacham in English

 

asya śrī subrahmaṇya kavacastōtra mahāmantrasya agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ śrī subrahmaṇyō dēvatā, saṁ bījaṁ, svāhā śaktiḥ, saḥ kīlakaṁ, śrī subrahmaṇyaprasādasiddhyarthē japē viniyōgaḥ |

nyāsaḥ
hiraṇyaśarīrāya aṅguṣṭhābhyāṁ namaḥ |
ikṣudhanurdharāya tarjanībhyāṁ namaḥ |
śaravaṇabhavāya madhyamābhyāṁ namaḥ |
śikhivāhanāya anāmikābhyāṁ namaḥ |
śaktihastāya kaniṣṭhikābhyāṁ namaḥ |
sakaladuritamōcanāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādi nyāsaḥ ||

dhyānam |
kanakakuṇḍalamaṇḍitaṣaṇmukhaṁ
vanajarāji virājita lōcanam |
niśita śastraśarāsanadhāriṇaṁ
śaravaṇōdbhavamīśasutaṁ bhajē ||

lamityādi pañcapūjā kuryāt |

agastya uvāca |
skandasya kavacaṁ divyaṁ nānā rakṣākaraṁ param |
purā pinākinā prōktaṁ brahmaṇō:’nantaśaktayē || 1 ||

tadahaṁ sampravakṣyāmi bhadraṁ tē śr̥ṇu nārada |
asti guhyaṁ mahāpuṇyaṁ sarvaprāṇi priyaṅkaram || 2 ||

japamātrēṇa pāpaghnaṁ sarvakāmaphalapradam |
mantraprāṇamidaṁ jñēyaṁ sarvavidyādikārakam || 3 ||

skandasya kavacaṁ divyaṁ paṭhanādvyādhināśanam |
piśāca ghōrabhūtānāṁ smaraṇādēva śāntidam || 4 ||

paṭhitaṁ skandakavacaṁ śraddhayānanyacētasā |
tēṣāṁ dāridryaduritaṁ na kadācidbhaviṣyati || 5 ||

bhūyaḥ sāmrājyasaṁsiddhirantē kaivalyamakṣayam |
dīrghāyuṣyaṁ bhavēttasya skandē bhaktiśca jāyatē || 6 ||

atha kavacam |
śikhāṁ rakṣētkumārastu kārtikēyaḥ śirō:’vatu |
lalāṭaṁ pārvatīsūnuḥ viśākhō bhrūyugaṁ mama || 7 ||

lōcanē krauñcabhēdī ca nāsikāṁ śikhivāhanaḥ |
karṇadvayaṁ śaktidharaḥ karṇamūlaṁ ṣaḍānanaḥ || 8 ||

gaṇḍayugmaṁ mahāsēnaḥ kapōlau tārakāntakaḥ |
ōṣṭhadvayaṁ ca sēnānīḥ rasanāṁ śikhivāhanaḥ || 9 ||

tālū kalānidhiḥ pātu dantāṁ dēvaśikhāmaṇiḥ |
gāṅgēyaścubukaṁ pātu mukhaṁ pātu śarōdbhavaḥ || 10 ||

hanū harasutaḥ pātu kaṇṭhaṁ kāruṇyavāridhiḥ |
skandhāvumāsutaḥ pātu bāhulēyō bhujadvayam || 11 ||

bāhū bhavēdbhavaḥ pātu stanau pātu mahōragaḥ |
madhyaṁ jagadvibhuḥ pātu nābhiṁ dvādaśalōcanaḥ || 12 ||

kaṭiṁ dviṣaḍbhujaḥ pātu guhyaṁ gaṅgāsutō:’vatu |
jaghanaṁ jāhnavīsūnuḥ pr̥ṣṭhabhāgaṁ parantapaḥ || 13 ||

ūrū rakṣēdumāputraḥ jānuyugmaṁ jagaddharaḥ |
jaṅghē pātu jagatpūjyaḥ gulphau pātu mahābalaḥ || 14 ||

pādau pātu parañjyōtiḥ sarvāṅgaṁ kukkuṭadhvajaḥ |
ūrdhvaṁ pātu mahōdāraḥ adhastātpātu śāṅkariḥ || 15 ||

pārśvayōḥ pātu śatrughnaḥ sarvadā pātu śāśvataḥ |
prātaḥ pātu paraṁ brahma madhyāhnē yuddhakauśalaḥ || 16 ||

aparāhnē guhaḥ pātu rātrau daityāntakō:’vatu |
trisandhyaṁ tu trikālajñaḥ antasthaṁ pātvarindamaḥ || 17 ||

bahisthitaṁ pātu khaḍhgī niṣaṇṇaṁ kr̥ttikāsutaḥ |
vrajantaṁ prathamādhīśaḥ tiṣṭhantaṁ pātu pāśabhr̥t || 18 ||

śayanē pātu māṁ śūraḥ mārgē māṁ pātu śūrajit |
ugrāraṇyē vajradharaḥ sadā rakṣatu māṁ vaṭuḥ || 19 ||

phalaśr̥tiḥ |
subrahmaṇyasya kavacaṁ dharmakāmārthamōkṣadam |
mantrāṇāṁ paramaṁ mantraṁ rahasyaṁ sarvadēhinām || 20 ||

sarvarōgapraśamanaṁ sarvavyādhivināśanam |
sarvapuṇyapradaṁ divyaṁ subhagaiśvaryavardhanam || 21 ||

sarvatra śubhadaṁ nityaṁ yaḥ paṭhēdvajrapañjaram |
subrahmaṇyaḥ susamprītō vāñchitārthān prayacchati |
dēhāntē muktimāpnōti skandavarmānubhāvataḥ || 22 ||

iti skāndē agastyanāradasaṁvādē subrahmaṇya kavacam |

Sri Subrahmanya Vajra Panjara Kavacham in English

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *