Sri Subrahmanya Hrudaya Stotram in English

Subrahmanya Nov 18, 2023

Sri Subrahmanya Hrudaya Stotram in English

asya śrīsubrahmaṇyahr̥dayastōtramahāmantrasya, agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ, śrīsubrahmaṇyō dēvatā, sauṁ bījaṁ, svāhā śaktiḥ, śrīṁ kīlakaṁ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ
subrahmaṇyāya aṅguṣṭhābhyāṁ namaḥ |
ṣaṇmukhāya tarjanībhyāṁ namaḥ |
śaktidharāya madhyamābhyāṁ namaḥ |
ṣaṭkōṇasaṁsthitāya anāmikābhyāṁ namaḥ |
sarvatōmukhāya kaniṣṭhikābhyāṁ namaḥ |
tārakāntakāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

hr̥dayādi nyāsaḥ
subrahmaṇyāya hr̥dayāya namaḥ |
ṣaṇmukhāya śirasē svāhā |
śaktidharāya śikhāyai vaṣaṭ |
ṣaṭkōṇasaṁsthitāya kavacāya hum |
sarvatōmukhāya nētratrayāya vauṣaṭ |
tārakāntakāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam |
ṣaḍvaktraṁ śikhivāhanaṁ trinayanaṁ citrāmbarālaṅkr̥taṁ
vajraṁ śaktimasiṁ triśūlamabhayaṁ khēṭaṁ dhanuścakrakam |
pāśaṁ kukkuṭamaṅkuśaṁ ca varadaṁ dōrbhirdadhānaṁ sadā
dhyāyāmīpsita siddhidaṁ śivasutaṁ śrīdvādaśākṣaṁ guham ||

lamityādi pañcapūjāṁ kuryāt |

pīṭhikā |
satyalōkē sadānandē munibhiḥ parivēṣṭitam |
papracchurmunayaḥ sarvē brahmāṇaṁ jagatāṁ gurum || 1 ||

bhagavan sarvalōkēśa sarvajña kamalāsana |
sadānanda jñānamūrtē sarvabhūtahitē rata || 2 ||

bahudhā prōktamētasya guhasya caritaṁ mahat |
hr̥dayaṁ śrōtumicchāmaḥ tasyaiva krauñcabhēdinaḥ || 3 ||

brahmōvāca |
śr̥ṇvantu munayaḥ sarvē guhyādguhyataraṁ mahat |
subrahmaṇyasya hr̥dayaṁ sarvabhūtahitōdayam || 4 ||

sarvārthasiddhidaṁ puṇyaṁ sarvakāryaika sādhanam |
dharmārthakāmadaṁ guhyaṁ dhanadhānyapravardhanam || 5 ||

rahasyamētaddēvānāṁ adēyaṁ yasya kasyacit |
sarvamitrakaraṁ gōpyaṁ tējōbalasamanvitam || 6 ||

pravakṣyāmi hitārthaṁ vaḥ parituṣṭēna cētasā |
hr̥tpadmakarṇikāmadhyē dhyāyētsarvamanōharam || 7 ||

atha hr̥dayam |
suvarṇamaṇḍapaṁ divyaṁ ratnatōraṇarājitam |
ratnastambhasahasraiśca śōbhitaṁ paramādbhutam || 8 ||

paramānandanilayaṁ bhāsvatsūryasamaprabham |
dēvadānavagandharvagaruḍairyakṣakinnaraiḥ | || 9 ||

sēvārthamāgataiḥ siddhaiḥ sādhyairadhyuṣitaṁ sadā |
mahāyōgīndrasaṁsēvyaṁ mandāratarumaṇḍitam || 10 ||

maṇividrumavēdībhirmahatībhirudañcitam |
tanmadhyē:’nantaratna śrīcchaṭāmaṇḍalaśōbhitam || 11 ||

ratnasiṁhāsanaṁ divyaṁ ravikōṭisamaprabham |
sarvāścaryamayaṁ puṇyaṁ sarvataḥ supariṣkr̥tam || 12 ||

tanmadhyē:’ṣṭadalaṁ padmaṁ udyadarkaprabhōdayam |
nigamāgamarōlambalambitaṁ cinmayōdayam || 13 ||

divyaṁ tējōmayaṁ divyaṁ dēvatābhirnamaskr̥tam |
dēdīpyamānaṁ rucibhirviśālaṁ sumanōharam || 14 ||

tanmadhyē sarvalōkēśaṁ dhyāyētsarvāṅgasundaram |
anantādityasaṅkāśaṁ āśritābhīṣṭadāyakam || 15 ||

acintyajñānavijñānatējōbalasamanvitam |
sarvāyudhadharaṁ divyaṁ sarvāścaryamayaṁ guham || 16 ||

mahārha ratnakhacita ṣaṭkirīṭavirājitam |
śaśāṅkārdhakalāramya samudyanmaulibhūṣaṇam || 17 ||

madanōjjvalakōdaṇḍamaṅgalabhrūvirājitam |
vistīrṇāruṇapadmaśrī vilasaddvādaśēkṣaṇam || 18 ||

cāruśrīvarṇasampūrṇamukhaśōbhāvibhāsuram |
maṇiprabhāsamagraśrīsphuranmakarakuṇḍalam || 19 ||

lasaddarpaṇadarpāḍhya gaṇḍasthalavirājitam |
divyakāñcanapuṣpaśrīnāsāpuṭavirājitam || 20 ||

mandahāsaprabhājālamadhurādhara śōbhitam |
sarvalakṣaṇalakṣmībhr̥tkambukandhara sundaram || 21 ||

mahānarghamahāratnadivyahāravirājitam |
samagranāgakēyūrasannaddhabhujamaṇḍalam || 22 ||

ratnakaṅkaṇasambhāsvatkarāgra śrīmahōjjvalam |
mahāmaṇikavāṭābhavakṣaḥsthalavirājitam || 23 ||

atigāmbhīryasambhāvyanābhīnavasarōruham |
ratnaśrīkalitābaddhalasanmadhyapradēśakam || 24 ||

sphuratkanakasaṁvītapītāmbarasamāvr̥tam |
śr̥ṅgārarasasampūrṇa ratnastambhōpamōrukam || 25 ||

svarṇakāhalarōciṣṇu jaṅghāyugalamaṇḍalam |
ratnamañjīrasannaddha ramaṇīya padāmbujam || 26 ||

bhaktābhīṣṭapradaṁ dēvaṁ brahmaviṣṇvādisaṁstutam |
kaṭākṣaiḥ karuṇādakṣaistōṣayantaṁ jagatpatim || 27 ||

cidānandajñānamūrtiṁ sarvalōkapriyaṅkaram |
śaṅkarasyātmajaṁ dēvaṁ dhyāyēccharavaṇōdbhavam || 28 ||

anantādityacandrāgni tējaḥ sampūrṇavigraham |
sarvalōkaikavaradaṁ sarvavidyārthatattvakam || 29 ||

sarvēśvaraṁ sarvavibhuṁ sarvabhūtahitē ratam |
ēvaṁ dhyātvā tu hr̥dayaṁ ṣaṇmukhasya mahātmanaḥ || 30 ||

sarvānkāmānavāpnōti samyak jñānaṁ ca vindati |
śucau dēśē samāsīnaḥ śuddhātmā caritāhnikaḥ || 31 ||

prāṅmukhō yatacittaśca japēddhr̥dayamuttamam |
sakr̥dēva manuṁ japtvā samprāpnōtyakhilaṁ śubham || 32 ||

idaṁ sarvāghaharaṇaṁ mr̥tyudāridryanāśanam |
sarvasampatkaraṁ puṇyaṁ sarvarōganivāraṇam || 33 ||

sarvakāmakaraṁ divyaṁ sarvābhīṣṭapradāyakam |
prajākaraṁ rājyakaraṁ bhāgyadaṁ bahupuṇyadam || 34 ||

guhyādguhyataraṁ bhūyō dēvānāmapi durlabham |
idaṁ tu nātapaskāya nābhaktāya kadācana || 35 ||

na cāśuśrūṣavē dēyaṁ na madāndhāya karhicit |
sacchiṣyāya kulīnāya skandabhaktiratāya ca || 36 ||

satāmabhimatāyēdaṁ dātavyaṁ dharmavardhanam |
ya idaṁ paramaṁ puṇyaṁ nityaṁ japati mānavaḥ |
tasya śrī bhagavān skandaḥ prasannō bhavati dhruvam || 37 ||

iti śrīskāndapurāṇē subrahmaṇyahr̥dayastōtram ||

 

Sri Subrahmanya Hrudaya Stotram in English

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *