Sri Nageshwara Stuti in English

Nagadevata Nov 22, 2023

Sri Nageshwara Stuti in English

 

hr̥dayasthō:’pi dūrasthaḥ māyāvī sarvadēhinām |
yōgināṁ cittagamyastu sa mē nāgaḥ prasīdatu || 2 ||

sahasraśīrṣaḥ sarvātmā sarvādhāraḥ paraḥ śivaḥ |
mahāviṣasyajanakaḥ sa mē nāgaḥ prasīdatu || 3 ||

kādravēyōmahāsattvaḥ kālakūṭamukhāmbujaḥ |
sarvābhīṣṭapradō dēvaḥ sa mē nāgaḥ prasīdatu || 4 ||

pātālanilayō dēvaḥ padmanābhasukhapradaḥ |
sarvābhīṣṭapradō yastu sa mē nāgaḥ prasīdatu || 5 ||

nāganārīratō dakṣō nāradādi supūjitaḥ |
sarvāriṣṭaharō yastu sa mē nāgaḥ prasīdatu || 6 ||

pr̥dākudēvaḥ sarvātmā sarvaśāstrārthapāragaḥ |
prārabdhapāpahantā ca sa mē nāgaḥ prasīdatu || 7 ||

lakṣmīpatēḥ saparyaṅkaḥ śambhōḥ sarvāṅgabhūṣaṇaḥ |
yō dēvaḥ putradō nityaṁ sa mē nāgaḥ prasīdatu || 8 ||

phaṇīśaḥ paramōdāraḥ śāpapāpanivārakaḥ |
sarvapāpaharō yastu sa mē nāgaḥ prasīdatu || 9 ||

sarvamaṅgaladō nityaṁ sukhadō bhujagēśvaraḥ |
yaśaḥ kīrtiṁ ca vipulāṁ śriyamāyuḥ prayacchatu || 10 ||

manōvākkāyajanitaṁ janmajanmāntarārjitam |
yatpāpaṁ nāgadēvēśa vilayaṁ yātu samprati || 11 ||

nīrōgaṁ dēhapuṣṭiṁ ca sarvavaśyaṁ dhanāgamam |
paśudhānyābhivr̥ddhiṁ ca yaśōvr̥ddhiṁ ca śāśvatam || 12 ||

paravāk stambhinīṁ vidyāṁ vāgmitvaṁ sūkṣmabuddhitām |
putraṁ vaṁśakaraṁ śrēṣṭhaṁ dēhi mē bhaktavatsala || 13 ||

iti śrī nāgēśvara stutiḥ ||

 

Sri Nageshwara Stuti in English

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *