Sri Kiratha (Ayyappa) Ashtakam in English

Ayyappa Nov 22, 2023

Sri Kiratha (Ayyappa) Ashtakam in English

 

asya śrīkirātaśasturmahāmantrasya rēmanta r̥ṣiḥ dēvī gāyatrī chandaḥ śrī kirāta śāstā dēvatā, hrāṁ bījaṁ, hrīṁ śaktiḥ, hrūṁ kīlakaṁ, śrī kirāta śastu prasāda siddhyarthē japē viniyōgaḥ |

karanyāsaḥ
ōṁ hrāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hraiṁ anāmikābhyāṁ namaḥ |
ōṁ hrauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ
ōṁ hrāṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hraiṁ kavacāya hum |
ōṁ hrauṁ nētratrayāya vauṣaṭ |
ōṁ hraḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
kōdaṇḍaṁ saśaraṁ bhujēna bhujagēndrabhōgā bhāsāvahan
vāmēnacchurikāṁ vibhakṣalanē pakṣēṇa dakṣēṇa ca |
kāntyā nirjita nīradaḥ purabhidaḥ krīḍankirātākr̥tē
putrōsmākamanalpa nirmalayā ca nirmātu śarmāniśam ||

stōtram |
pratyarthivrātavakṣaḥsthalarudhirasurāpānamattā pr̥ṣatkaṁ
cāpē sandhāya tiṣṭhan hr̥dayasarasijē māmakē tāpahaṁ tam |
piñchōttaṁsaḥ śaraṇyaḥ paśupatitanayō nīradābhaḥ prasannō
dēvaḥ pāyādapāyācchabaravapurasau sāvadhānaḥ sadā naḥ || 1 ||

ākhēṭāya vanēcarasya girijāsaktasya śambhōḥ sutaḥ
trātuṁ yō bhuvanaṁ purā samajani khyātaḥ kirātākr̥tiḥ |
kōdaṇḍakṣurikādharō ghanaravaḥ piñchāvataṁsōjjvalaḥ
sa tvaṁ māmava sarvadā ripugaṇatrastaṁ dayāvāridhē || 2 ||

yō māṁ pīḍayati prasahya satataṁ dēhītyananyāśrayaṁ
bhitvā tasya ripōruraḥ kṣurikayā śātāgrayā durmatēḥ |
dēva tvatkarapaṅkajōllasitayā śrīmatkirātākr̥tēḥ
tatprāṇānvitarāntakāya bhagavan kālāriputrāñjasā || 3 ||

viddhō marmasu durvacōbhirasatāṁ santaptaśalyōpamaiḥ
dr̥ptānāṁ dviṣatāmaśāntamanasāṁ khinnō:’smi yāvadbhr̥śam |
tāvattvaṁ kṣurikāśarāsanadharaścittē mamāvirbhavan
svāmin dēva kirātarūpa śamaya pratyarthigarvaṁ kṣaṇāt || 4 ||

hartuṁ vittamadharmatō mama ratāścōrāśca yē durjanā-
-stēṣāṁ marmasu tāḍayāśu viśikhaistvatkārmukānniḥsr̥taiḥ ||

śāstāraṁ dviṣatāṁ kirātavapuṣaṁ sarvārthadaṁ tvāmr̥tē
paśyāmyatra purāriputra śaraṇaṁ nānyaṁ prapannō:’smyaham || 5 ||

yakṣaḥ prētapiśācabhūtanivahāḥ duḥkhapradā bhīṣaṇāḥ
bādhantē naraśōṇitōtsukadhiyō yē māṁ ripuprēritāḥ |
cāpajyāninadaistvamīśa sakalān saṁhr̥tya duṣṭagrahān
gaurīśātmaja daivatēśvara kirātākāra saṁrakṣa mām || 6 ||

dōgdhuṁ yē niratāstvamadya padapadmaikāntabhaktāya mē
māyācchannakalēbarāśruviṣadānādyaiḥ sadā karmabhiḥ |
vaśyastambhanamāraṇādikuśalaprārambhadakṣānarīn
duṣṭān saṁhara dēvadēva śabarākāra trilōkēśvara || 7 ||

tanvā vā manasā girāpi satataṁ dōṣaṁ cikīrṣatyalaṁ
tvatpādapraṇatasya niraparādhasyāpi yē mānavāḥ |
sarvān saṁhara tān girīśasuta mē tāpatrayaughānapi
tvāmēkaṁ śabarākr̥tē bhayaharaṁ nāthaṁ prapannō:’smyaham || 8 ||

kliṣṭō rājabhaṭaistadāpi paribhūtō:’haṁ kulairvairibhi-
-ścānyairghōratarairvipajjalanidhau magnō:’smi duḥkhāturam |
hā hā kiṅkaravai vibhō śabaravēṣaṁ tvāmabhīṣṭārthadaṁ
vandē:’haṁ paradaivataṁ kuru kr̥pānāthārtabandhō mayi || 9 ||

stōtraṁ yaḥ prajapēt praśāntakaraṇairnityaṁ kirātāṣṭakaṁ
sa kṣipraṁ vaśagān karōti nr̥patīnābaddhavairānapi |
saṁhr̥tyātmavirōdhinaḥ khilajanān duṣṭagrahānapyasau
yātyantē yamadūtabhītirahitō divyāṁ gatiṁ śāśvatīm || 10 ||

iti śrī kirātāṣṭakam |

 

Sri Kiratha (Ayyappa) Ashtakam in English

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *