Sri Ganapathi Geeta in English

Ganesh Nov 18, 2023

Sri Ganapathi Geeta in English

kva prāsūta kadā tvāṁ gaurī na prāmāṇyaṁ tava jananē |
viprāḥ prāhurajaṁ gaṇarājaṁ yaḥ prācāmapi pūrvatamaḥ || 1 ||

nāsi gaṇapatē śaṅkarātmajō bhāsi tadvadēvākhilātmakaḥ |
īśatā tavānīśatā nr̥ṇāṁ kēśavēritā sāśayōktibhiḥ || 2 ||

gajamukha tāvakamantra mahimnā sr̥jati jagadvidhiranukalpam |
bhajati haristvāṁ tadavanakr̥tyē yajati harō:’pi virāmavidhau || 3 ||

sukhayati śatamakhamukhasuranikarānakhilakratu vighnaghnō:’yam |
nikhilajagajjīvakajīvanadaḥ sa khalu yataḥ parjanyātmā || 4 ||

prārambhē kāryāṇāṁ hērambaṁ yō dhyāyēt |
pāraṁ yātyēva kr̥tērārādāpnōti sukham || 5 ||

gaurīsūnōḥ pādāmbhōjē līnā cētōvr̥ttirmē |
ghōrē saṁsārāraṇyē vāsaḥ kailāsē vāstu || 6 ||

guhaguru padayugamaniśamabhayadam |
vahasi manasi yadi śamayasi duritam || 7 ||

jaya jaya śaṅkaravarasūnō bhayahara bhajatāṁ gaṇarāja |
naya mama cētastava caraṇaṁ niyamaya dharmē:’ntaḥ karaṇam || 8 ||

calasi citta kinnu viṣamaviṣayakānanē
kalaya vr̥ttimamr̥ta dātr̥karivarānanē |
tulaya khēdamōdayugalamidamaśāśvataṁ
vilaya bhayamalaṅghyamēva janmani smr̥tam || 9 ||

sōmaśēkharasūnavē sindūrasōdarabhānavē
yāminīpatimaulayē yamihr̥dayaviracitakēlayē |
mūṣakādhipagāminē mukhyātmanō:’ntaryāminē
maṅgalaṁ vighnadviṣē mattēbhavaktrajyōtiṣē || 10 ||

avadhīritadāḍimasuma saubhagamavatu gaṇēśajyōti-
-rmāmavatu gaṇēśajyōtiḥ |
hastacatuṣṭayadhr̥ta varadābhaya pustakabījāpūraṁ
dhr̥ta pustakabījāpūram || 11 ||

rajatācala vaprakrīḍōtsuka gajarājāsyamudāraṁ
bhaja śrīgajarājāsyamudāram |
phaṇiparikr̥ta kaṭivalayābharaṇaṁ kr̥ṇu rē janahr̥dikāraṇaṁ
tava kr̥ṇu rē janahr̥dikāraṇam || 12 ||

yaḥ pragē gajarājamanudinamapramēyamanusmarēt |
sa prayāti pavitritāṅgō vipragaṅgādyadhikatām || 13 ||

subrahmaṇyamanīṣiviracitā tvabrahmaṇyamapākurutē |
gaṇapatigītā gānasamucitā samyakpaṭhatāṁ siddhāntaḥ || 14 ||

iti śrīsubrahmaṇyayōgi viracita śrī gaṇapati gītā |

Sri Ganapathi Geeta in English.

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *