Gakara Sri Ganapathi Sahasranama Stotram in English

English, Ganesh, Ganesha Stotras Nov 18, 2023

Gakara Sri Ganapathi Sahasranama Stotram in English

asya śrīgaṇapatigakārādisahasranāmamālāmantrasya durvāsā r̥ṣiḥ anuṣṭupchandaḥ śrīgaṇapatirdēvatā gaṁ bījaṁ svāhā śaktiḥ glauṁ kīlakaṁ mama sakalābhīṣṭasiddhyarthē japē viniyōgaḥ |

nyāsaḥ |
ōṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ tarjanībhyāṁ namaḥ |
hrīṁ madhyamābhyāṁ namaḥ |
krīṁ anāmikābhyāṁ namaḥ |
glauṁ kaniṣṭhikābhyāṁ namaḥ |
gaṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

ōṁ hr̥dayāya namaḥ |
śrīṁ śirasē svāhā |
hrīṁ śikhāyai vaṣaṭ |
krīṁ kavacāya hum |
glauṁ nētratrayāya vauṣaṭ |
gaṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
ōṅkāra sannibhamibhānanamindubhālam
muktāgrabindumamaladyutimēkadantam |
lambōdaraṁ kalacaturbhujamādidēvaṁ
dhyāyēnmahāgaṇapatiṁ matisiddhikāntam ||

dhyāyēnnityaṁ gaṇēśaṁ paramaguṇayutaṁ cittasaṁsthaṁ triṇētram
ēkaṁ dēvaṁ tvanēkaṁ paramasukhayutaṁ dēvadēvaṁ prasannam |
śuṇḍādaṇḍāḍhyagaṇḍōdgalitamadajalōllōla mattālimālam
śrīmantaṁ vighnarājaṁ sakalasukhakaraṁ śrīgaṇēśaṁ namāmi |

stōtram |
ōṁ gaṇēśvarō gaṇādhyakṣō gaṇārādhyō gaṇapriyaḥ |
gaṇanāthō gaṇasvāmī gaṇēśō gaṇanāyakaḥ || 1 ||

gaṇamūrtirgaṇapatirgaṇatrātā gaṇañjayaḥ |
gaṇapō:’tha gaṇakrīḍō gaṇadēvō gaṇādhipaḥ || 2 ||

gaṇajyēṣṭhō gaṇaśrēṣṭhō gaṇaprēṣṭhō gaṇādhirāṭ |
gaṇarāḍgaṇagōptātha gaṇāṅgō gaṇadaivatam || 3 ||

gaṇabandhurgaṇasuhr̥dgaṇādhīśō gaṇaprathaḥ |
gaṇapriyasakhaḥ śaśvadgaṇapriyasuhr̥ttathā || 4 ||

gaṇapriyaratō nityaṁ gaṇaprītivivardhanaḥ |
gaṇamaṇḍalamadhyasthō gaṇakēliparāyaṇaḥ || 5 ||

gaṇāgraṇīrgaṇēśānō gaṇagītō gaṇōcchrayaḥ |
gaṇyō gaṇahitō garjadgaṇasēnō gaṇōddhataḥ || 6 ||

gaṇabhītipramathanō gaṇabhītyapahārakaḥ |
gaṇanārhō gaṇaprauḍhō gaṇabhartā gaṇaprabhuḥ || 7 ||

gaṇasēnō gaṇacarō gaṇaprajñō gaṇaikarāṭ |
gaṇāgryō gaṇanāmā ca gaṇapālanatatparaḥ || 8 ||

gaṇajidgaṇagarbhasthō gaṇapravaṇamānasaḥ |
gaṇagarvaparīhartā gaṇō gaṇanamaskr̥taḥ || 9 ||

gaṇārcitāṅghriyugalō gaṇarakṣaṇakr̥tsadā |
gaṇadhyātō gaṇagururgaṇapraṇayatatparaḥ || 10 ||

gaṇāgaṇaparitrātā gaṇādhiharaṇōddhuraḥ |
gaṇasēturgaṇanutō gaṇakēturgaṇāgragaḥ || 11 ||

gaṇahēturgaṇagrāhī gaṇānugrahakārakaḥ |
gaṇāgaṇānugrahabhūrgaṇāgaṇavarapradaḥ || 12 ||

gaṇastutō gaṇaprāṇō gaṇasarvasvadāyakaḥ |
gaṇavallabhamūrtiśca gaṇabhūtirgaṇēṣṭadaḥ || 13 ||

gaṇasaukhyapradātā ca gaṇaduḥkhapraṇāśanaḥ |
gaṇaprathitanāmā ca gaṇābhīṣṭakaraḥ sadā || 14 ||

gaṇamānyō gaṇakhyātō gaṇavītō gaṇōtkaṭaḥ |
gaṇapālō gaṇavarō gaṇagauravadāyakaḥ || 15 ||

gaṇagarjitasantuṣṭō gaṇasvacchandagaḥ sadā |
gaṇarājō gaṇaśrīdō gaṇābhayakaraḥ kṣaṇāt || 16 ||

gaṇamūrdhābhiṣiktaśca gaṇasainyapurassaraḥ |
guṇātītō guṇamayō guṇatrayavibhāgakr̥t || 17 ||

guṇī guṇākr̥tidharō guṇaśālī guṇapriyaḥ |
guṇapūrṇō guṇāmbhōdhirguṇabhāgguṇadūragaḥ || 18 ||

guṇāguṇavapurgauṇaśarīrō guṇamaṇḍitaḥ |
guṇastraṣṭā guṇēśānō guṇēśō:’tha guṇēśvaraḥ || 19 ||

guṇasr̥ṣṭajagatsaṅghō guṇasaṅghō guṇaikarāṭ | [guṇamukhyō]
guṇapravr̥ṣṭō guṇabhūrguṇīkr̥tacarācaraḥ || 20 ||

guṇapravaṇasantuṣṭō guṇahīnaparāṅmukhaḥ |
guṇaikabhūrguṇaśrēṣṭhō guṇajyēṣṭhō guṇaprabhuḥ || 21 ||

guṇajñō guṇasampūjyō guṇaikasadanaṁ sadā |
guṇapraṇayavān gauṇaprakr̥tirguṇabhājanam || 22 ||

guṇipraṇatapādābjō guṇigītō guṇōjjvalaḥ |
guṇavān guṇasampannō guṇānanditamānasaḥ || 23 ||

guṇasañcāracaturō guṇasañcayasundaraḥ |
guṇagaurō guṇādhārō guṇasaṁvr̥tacētanaḥ || 24 ||

guṇakr̥dguṇabhr̥nnityaṁ guṇāgryō guṇapāradr̥k | [guṇyō]
guṇapracārī guṇayugguṇāguṇavivēkakr̥t || 25 ||

guṇākarō guṇakarō guṇapravaṇavardhanaḥ |
guṇagūḍhacarō gauṇasarvasaṁsāracēṣṭitaḥ || 26 ||

guṇadakṣiṇasauhārdō guṇalakṣaṇatattvavit |
guṇahārī guṇakalō guṇasaṅghasakhassadā || 27 ||

guṇasaṁskr̥tasaṁsārō guṇatattvavivēcakaḥ |
guṇagarvadharō gauṇasukhaduḥkhōdayō guṇaḥ || 28 ||

guṇādhīśō guṇalayō guṇavīkṣaṇalālasaḥ |
guṇagauravadātā ca guṇadātā guṇapradaḥ || 29 ||

guṇakr̥dguṇasambandhō guṇabhr̥dguṇabandhanaḥ |
guṇahr̥dyō guṇasthāyī guṇadāyī guṇōtkaṭaḥ || 30 ||

guṇacakradharō gauṇāvatārō guṇabāndhavaḥ |
guṇabandhurguṇaprajñō guṇaprājñō guṇālayaḥ || 31 ||

guṇadhātā guṇaprāṇō guṇagōpō guṇāśrayaḥ |
guṇayāyī guṇādhāyī guṇapō guṇapālakaḥ || 32 ||

guṇāhr̥tatanurgauṇō gīrvāṇō guṇagauravaḥ |
guṇavatpūjitapadō guṇavatprītidāyakaḥ || 33 ||

guṇavadgītakīrtiśca guṇavadbaddhasauhr̥daḥ |
guṇavadvaradō nityaṁ guṇavatpratipālakaḥ || 34 ||

guṇavadguṇasantuṣṭō guṇavadracitastavaḥ |
guṇavadrakṣaṇaparō guṇavatpraṇatapriyaḥ || 35 ||

guṇavaccakrasañcārō guṇavatkīrtivardhanaḥ |
guṇavadguṇacittasthō guṇavadguṇarakṣakaḥ || 36 ||

guṇavatpōṣaṇakarō guṇavacchatrusūdanaḥ |
guṇavatsiddhidātā ca guṇavadgauravapradaḥ || 37 ||

guṇavatpraṇavasvāntō guṇavadguṇabhūṣaṇaḥ |
guṇavatkulavidvēṣivināśakaraṇakṣamaḥ || 38 ||

guṇistutaguṇō garjapralayāmbudanissvanaḥ |
gajō gajapatirgarjadgajayuddhaviśāradaḥ || 39 ||

gajāsyō gajakarṇō:’tha gajarājō gajānanaḥ |
gajarūpadharō garjadgajayūthōddharadhvaniḥ || 40 ||

gajādhīśō gajādhārō gajāsurajayōddhuraḥ |
gajadantō gajavarō gajakumbhō gajadhvaniḥ || 41 ||

gajamāyō gajamayō gajaśrīrgajagarjitaḥ |
gajamayāharō nityaṁ gajapuṣṭipradāyakaḥ || 42 ||

gajōtpattirgajatrātā gajahēturgajādhipaḥ |
gajamukhyō gajakulapravarō gajadaityahā || 43 ||

gajakēturgajādhyakṣō gajasēturgajākr̥tiḥ |
gajavandyō gajaprāṇō gajasēvyō gajaprabhuḥ || 44 ||

gajamattō gajēśānō gajēśō gajapuṅgavaḥ |
gajadantadharō guñjanmadhupō gajavēṣabhr̥t || 45 ||

gajacchadma gajāgrasthō gajayāyī gajājayaḥ |
gajarāḍgajayūthasthō gajagañjakabhañjakaḥ || 46 ||

garjitōjjhitadaityāsurgarjitatrātaviṣṭapaḥ |
gānajñō gānakuśalō gānatattvavivēcakaḥ || 47 ||

gānaślāghī gānarasō gānajñānaparāyaṇaḥ |
gānāgamajñō gānāṅgō gānapravaṇacētanaḥ || 48 ||

gānakr̥dgānacaturō gānavidyāviśāradaḥ |
gānadhyēyō gānagamyō gānadhyānaparāyaṇaḥ || 49 ||

gānabhūrgānaśīlaśca gānaśālī gataśramaḥ |
gānavijñānasampannō gānaśravaṇalālasaḥ || 50 ||

gānāyattō gānamayō gānapraṇayavān sadā |
gānadhyātā gānabuddhirgānōtsukamanāḥ punaḥ || 51 ||

gānōtsukō gānabhūmirgānasīmā guṇōjjvalaḥ |
gānāṅgajñānavān gānamānavān gānapēśalaḥ || 52 ||

gānavatpraṇayō gānasamudrō gānabhūṣaṇaḥ |
gānasindhurgānaparō gānaprāṇō gānāśrayaḥ || 53 ||

gānaikabhūrgānahr̥ṣṭō gānacakṣurgānaikadr̥k |
gānamattō gānarucirgānavidgānavitpriyaḥ || 54 ||

gānāntarātmā gānāḍhyō gānābhrājatsubhāsvaraḥ |
gānamāyō gānadharō gānavidyāviśōdhakaḥ || 55 ||

gānāhitaghnō gānēndrō gānalīnō gatipriyaḥ |
gānādhīśō gānalayō gānādhārō gatīśvaraḥ || 56 ||

gānavanmānadō gānabhūtirgānaikabhūtimān |
gānatānaratō gānatānadhyānavimōhitaḥ || 57 ||

gururgurūdaraśrōṇirgurutattvārthadarśanaḥ |
gurustutō guruguṇō gurumāyō gurupriyaḥ || 58 ||

gurukīrtirgurubhujō guruvakṣā guruprabhaḥ |
gurulakṣaṇasampannō gurudrōhaparāṅmukhaḥ || 59 ||

guruvidyō gurutrāṇō gurubāhurbalōcchrayaḥ |
gurudaityaprāṇaharō gurudaityāpahārakaḥ || 60 ||

gurugarvaharō guhyapravarō gurudarpahā |
gurugauravadāyī ca gurubhītyapahārakaḥ || 61 ||

guruśuṇḍō guruskandhō gurujaṅghō guruprathaḥ |
guruphālō gurugalō guruśrīrgurugarvanut || 62 ||

gurūrurgurupīnāṁsō gurupraṇayalālasaḥ |
gurumukhyō gurukulasthāyī guruguṇassadā || 63 ||

gurusaṁśayabhēttā ca gurumānyapradāyakaḥ |
gurudharmasadārādhyō gurudharmanikētanaḥ || 64 || [dhārmika]

gurudaityakulacchēttā gurusainyō gurudyutiḥ |
gurudharmāgragaṇyō:’tha gurudharmadhurandharaḥ |
gariṣṭhō gurusantāpaśamanō gurupūjitaḥ || 65 ||

gurudharmadharō gauradharmādhārō gadāpahaḥ |
guruśāstravicārajñō guruśāstrakr̥tōdyamaḥ || 66 ||

guruśāstrārthanilayō guruśāstrālayassadā |
gurumantrō guruśrēṣṭhō gurumantraphalapradaḥ || 67 ||

[*gurupātakasandōhaprāyaścittāyitārcanaḥ*]
gurustrīgamanōddāmaprāyaścittanivārakaḥ |
gurusaṁsārasukhadō gurusaṁsāraduḥkhabhit || 68 ||

guruślāghāparō gaurabhānukhaṇḍāvataṁsabhr̥t |
guruprasannamūrtiśca guruśāpavimōcakaḥ || 69 ||

gurukāntirgurumahān guruśāsanapālakaḥ |
gurutantrō guruprajñō gurubhō gurudaivatam || 70 ||

guruvikramasañcārō gurudr̥gguruvikramaḥ |
gurukramō guruprēṣṭhō gurupāṣaṇḍakhaṇḍakaḥ || 71 ||

gurugarjitasampūrṇabrahmāṇḍō gurugarjitaḥ |
guruputrapriyasakhō guruputrabhayāpahaḥ || 72 ||

guruputraparitrātā guruputravarapradaḥ |
guruputrārtiśamanō guruputrādhināśanaḥ || 73 ||

guruputraprāṇadātā gurubhaktiparāyaṇaḥ |
guruvijñānavibhavō gaurabhānuvarapradaḥ || 74 ||

gaurabhānustutō gaurabhānutrāsāpahārakaḥ |
gaurabhānupriyō gaurabhānurgauravavardhanaḥ || 75 ||

gaurabhānuparitrātā gaurabhānusakhassadā |
gaurabhānuprabhurgaurabhānubhītipraṇāśanaḥ || 76 ||

gaurītējassamutpannō gaurīhr̥dayanandanaḥ |
gaurīstanandhayō gaurīmanōvāñchitasiddhikr̥t || 77 ||

gaurō gauraguṇō gauraprakāśō gaurabhairavaḥ |
gaurīśanandanō gaurīpriyaputrō gadādharaḥ || 78 ||

gaurīvarapradō gaurīpraṇayō gaurasacchaviḥ |
gaurīgaṇēśvarō gaurīpravaṇō gaurabhāvanaḥ || 79 ||

gaurātmā gaurakīrtiśca gaurabhāvō gariṣṭhadr̥k |
gautamō gautamīnāthō gautamīprāṇavallabhaḥ || 80 ||

gautamābhīṣṭavaradō gautamābhayadāyakaḥ |
gautamapraṇayaprahvō gautamāśramaduḥkhahā || 81 ||

gautamītīrasañcārī gautamītīrthanāyakaḥ |
gautamāpatparihārō gautamādhivināśanaḥ || 82 ||

gōpatirgōdhanō gōpō gōpālapriyadarśanaḥ |
gōpālō gōgaṇādhīśō gōkaśmalanivartakaḥ || 83 ||

gōsahasrō gōpavarō gōpagōpīsukhāvahaḥ |
gōvardhanō gōpagōpō gōmāngōkulavardhanaḥ || 84 ||

gōcarō gōcarādhyakṣō gōcaraprītivr̥ddhikr̥t |
gōmī gōkaṣṭasantrātā gōsantāpanivartakaḥ || 85 ||

gōṣṭhō gōṣṭhāśrayō gōṣṭhapatirgōdhanavardhanaḥ |
gōṣṭhapriyō gōṣṭhamayō gōṣṭhāmayanivartakaḥ || 86 ||

gōlōkō gōlakō gōbhr̥dgōbhartā gōsukhāvahaḥ |
gōdhuggōdhuggaṇaprēṣṭhō gōdōgdhā gōpayapriyaḥ || 87 ||

gōtrō gōtrapatirgōtraprabhurgōtrabhayāpahaḥ |
gōtravr̥ddhikarō gōtrapriyō gōtrārtināśanaḥ || 88 ||

gōtrōddhāraparō gōtrapravarō gōtradaivatam |
gōtravikhyātanāmā ca gōtrī gōtraprapālakaḥ || 89 ||

gōtrasēturgōtrakēturgōtrahēturgataklamaḥ |
gōtratrāṇakarō gōtrapatirgōtrēśapūjitaḥ || 90 ||

gōtravidgōtrabhittrātā gōtrabhidvaradāyakaḥ |
gōtrabhitpūjitapadō gōtrabhicchatrusūdanaḥ || 91 ||

gōtrabhitprītidō nityaṁ gōtrabhidgōtrapālakaḥ |
gōtrabhidgītacaritō gōtrabhidrājyarakṣakaḥ || 92 ||

gōtrabhidvaradāyī ca gōtrabhitpraṇayāspadam |
gōtrabhidbhayasambhēttā gōtrabhinmānadāyakaḥ || 93 ||

gōtrabhidgōpanaparō gōtrabhitsainyanāyakaḥ |
gōtrādhipapriyō gōtraputrīputrō giripriyaḥ || 94 ||

granthajñō granthakr̥dgranthagranthabhidgranthavighnahā |
granthādirgranthasañcārō granthaśravaṇalōlupaḥ || 95 ||

granthādhīnakriyō granthapriyō granthārthatattvavit |
granthasaṁśayasañchēttā granthavaktā grahāgraṇīḥ || 96 ||

granthagītaguṇō granthagītō granthādipūjitaḥ |
granthārambhastutō granthagrāhī granthārthapāradr̥k || 97 ||

granthadr̥ggranthavijñānō granthasandarbhaśōdhakaḥ |
granthakr̥tpūjitō granthakarō granthaparāyaṇaḥ || 98 ||

granthapārāyaṇaparō granthasandēhabhañjakaḥ |
granthakr̥dvaradātā ca granthakr̥dgranthavanditaḥ || 99 ||

granthānuraktō granthajñō granthānugrahadāyakaḥ |
granthāntarātmā granthārthapaṇḍitō granthasauhr̥daḥ || 100 ||

granthapāraṅgamō granthaguṇavidgranthavigrahaḥ |
granthasēturgranthahēturgranthakēturgrahāgragaḥ || 101 ||

granthapūjyō granthagēyō granthagrathanalālasaḥ |
granthabhūmirgrahaśrēṣṭhō grahakēturgrahāśrayaḥ || 102 ||

granthakārō granthakāramānyō granthaprasārakaḥ |
granthaśramajñō granthāṅgō granthabhramanivārakaḥ || 103 ||

granthapravaṇasarvāṅgō granthapraṇayatatparaḥ |
gītō gītaguṇō gītakīrtirgītaviśāradaḥ || 104 ||

gītasphītayaśā gītapraṇayī gītacañcuraḥ |
gītaprasannō gītātmā gītalōlō gataspr̥haḥ || 105 ||

gītāśrayō gītamayō gītātattvārthakōvidaḥ |
gītāsaṁśayasañchēttā gītāsaṅgītaśāśanaḥ || 106 ||

gītārthajñō gītatattvō gītātattvaṁ gītāśrayaḥ |
gītāsārō gītākr̥tirgītāvighnanāśanaḥ || 107 ||

gītāsaktō gītalīnō gītāvigatasañjvaraḥ |
gītaikadhr̥ggītabhūtirgītaprītirgatālasaḥ || 108 ||

gītavādyapaṭurgītaprabhurgītārthatattvavit |
gītāgītavivēkajñō gītāpravaṇacētanaḥ || 109 ||

gatabhīrgatavidvēṣō gatasaṁsārabandhanaḥ |
gatamāyō gatatrāsō gataduḥkhō gatajvaraḥ || 110 ||

gatāsuhr̥dgatājñānō gataduṣṭāśayō gataḥ |
gatārtirgatasaṅkalpō gataduṣṭavicēṣṭitaḥ || 111 ||

gatāhaṅkārasañcārō gatadarpō gatāhitaḥ |
gatavighnō gatabhayō gatāgatanivārakaḥ || 112 ||

gatavyathō gatāpāyō gatadōṣō gatēḥ paraḥ |
gatasarvavikārō:’tha gatagarjitakuñjaraḥ || 113 ||

gatakampitabhūpr̥ṣṭhō gataruggatakalmaṣaḥ |
gatadainyō gatastainyō gatamānō gataśramaḥ || 114 ||

gatakrōdhō gataglānirgatamlānō gatabhramaḥ |
gatābhāvō gatabhavō gatatattvārthasaṁśayaḥ || 115 ||

gayāsuraśiraśchēttā gayāsuravarapradaḥ |
gayāvāsō gayānāthō gayāvāsinamaskr̥taḥ || 116 ||

gayātīrthaphalādhyakṣō gayāyātrāphalapradaḥ |
gayāmayō gayākṣētraṁ gayākṣētranivāsakr̥t || 117 ||

gayāvāsistutō gāyanmadhuvratalasatkaṭaḥ |
gāyakō gāyakavarō gāyakēṣṭaphalapradaḥ || 118 ||

gāyakapraṇayī gātā gāyakābhayadāyakaḥ |
gāyakapravaṇasvāntō gāyakaprathamassadā || 119 ||

gāyakōdgītasamprītō gāyakōtkaṭavighnahā |
gānagēyō gāyakēśō gāyakāntarasañcaraḥ || 120 ||

gāyakapriyadaḥ śaśvadgāyakādhīnavigrahaḥ |
gēyō gēyaguṇō gēyacaritō gēyatattvavit || 121 ||

gāyakatrāsahā granthō granthatattvavivēcakaḥ |
gāḍhānurāgō gāḍhāṅgō gāḍhagaṅgājalōdvahaḥ || 122 ||

gāḍhāvagāḍhajaladhirgāḍhaprajñō gatāmayaḥ |
gāḍhapratyarthisainyō:’tha gāḍhānugrahatatparaḥ || 123 ||

gāḍhāślēṣarasābhijñō gāḍhanivr̥tisādhakaḥ |
gaṅgādharēṣṭavaradō gaṅgādharabhayāpahaḥ || 124 ||

gaṅgādharagururgaṅgādharadhyānaparassadā |
gaṅgādharastutō gaṅgādharārādhyō gatasmayaḥ || 125 ||

gaṅgādharapriyō gaṅgādharō gaṅgāmbusundaraḥ |
gaṅgājalarasāsvādacaturō gāṅganīrapaḥ || 126 ||

gaṅgājalapraṇayavāngaṅgātīravihārakr̥t |
gaṅgāpriyō gāṅgajalāvagāhanaparassadā || 127 ||

gandhamādanasaṁvāsō gandhamādanakēlikr̥t |
gandhānuliptasarvāṅgō gandhalubdhamadhuvrataḥ || 128 ||

gandhō gandharvarājaśca gandharvapriyakr̥tsadā |
gandharvavidyātattvajñō gandharvaprītivardhanaḥ || 129 ||

gakārabījanilayō gakārō garvigarvanut |
gandharvagaṇasaṁsēvyō gandharvavaradāyakaḥ || 130 ||

gandharvō gandhamātaṅgō gandharvakuladaivatam |
gandharvagarvasañchēttā gandharvavaradarpahā || 131 ||

gandharvapravaṇasvāntō gandharvagaṇasaṁstutaḥ |
gandharvārcitapādābjō gandharvabhayahārakaḥ || 132 ||

gandharvābhayadaḥ śaśvadgandharvapratipālakaḥ |
gandharvagītacaritō gandharvapraṇayōtsukaḥ || 133 ||

gandharvagānaśravaṇapraṇayī garvabhañjanaḥ |
gandharvatrāṇasannaddhō gandharvasamarakṣamaḥ || 134 ||

gandharvastrībhirārādhyō gānaṁ gānapaṭussadā |
gacchō gacchapatirgacchanāyakō gacchagarvahā || 135 ||

gaccharājaśca gacchēśō gaccharājanamaskr̥taḥ |
gacchapriyō gacchagururgacchatrāṇakr̥tōdyamaḥ || 136 ||

gacchaprabhurgacchacarō gacchapriyakr̥tōdyamaḥ |
gacchagītaguṇō gacchamaryādāpratipālakaḥ || 137 ||

gacchadhātā gacchabhartā gacchavandyō gurōrguruḥ |
gr̥tsō gr̥tsamadō gr̥tsamadābhīṣṭavarapradaḥ || 138 ||

gīrvāṇagītacaritō gīrvāṇagaṇasēvitaḥ |
gīrvāṇavaradātā ca gīrvāṇabhayanāśakr̥t || 139 ||

gīrvāṇagaṇasaṁvītō gīrvāṇārātisūdanaḥ |
gīrvāṇadhāma gīrvāṇagōptā gīrvāṇagarvahr̥t || 140 ||

gīrvāṇārtiharō nityaṁ gīrvāṇavaradāyakaḥ |
gīrvāṇaśaraṇaṁ gītanāmā gīrvāṇasundaraḥ || 141 ||

gīrvāṇaprāṇadō gantā gīrvāṇānīkarakṣakaḥ |
guhēhāpūrakō gandhamattō gīrvāṇapuṣṭidaḥ || 142 ||

gīrvāṇaprayutatrātā gītagōtrō gatāhitaḥ |
gīrvāṇasēvitapadō gīrvāṇaprathitō galan || 143 ||

gīrvāṇagōtrapravarō gīrvāṇaphaladāyakaḥ |
gīrvāṇapriyakartā ca gīrvāṇāgamasāravit || 144 ||

gīrvāṇagaṇasampattirgīrvāṇavyasanāpahaḥ |
gīrvāṇapraṇayō gītagrahaṇōtsukamānasaḥ || 145 ||

gīrvāṇaśramasaṁhartā gīrvāṇagaṇapālakaḥ |
grahō grahapatirgrāhō grahapīḍāpraṇāśanaḥ || 146 ||

grahastutō grahādhyakṣō grahēśō grahadaivatam |
grahakr̥dgrahabhartā ca grahēśānō grahēśvaraḥ || 147 ||

grahārādhyō grahatrātā grahagōptā grahōtkaṭaḥ |
grahagītaguṇō granthapraṇītā grahavanditaḥ || 148 ||

garvī garvīśvarō garvō garviṣṭhō garvigarvahā |
gavāṁ-priyō gavāṁ-nāthō gavēśānō gavāṁ-patiḥ || 149 ||

gavyapriyō gavāṅgōptā gavīsampattisādhakaḥ |
gavīrakṣaṇasannaddhō gavībhayaharaḥ kṣaṇāt || 150 ||

gavīgarvaharō gōdō gōpradō gōjayapradaḥ |
gajāyutabalō gaṇḍaguñjanmattamadhuvrataḥ || 151 ||

gaṇḍasthalagaladdānamilanmattālimaṇḍitaḥ |
guḍō guḍapriyō guṇḍagaladdānō guḍāśanaḥ || 152 ||

guḍākēśō guḍākēśasahāyō guḍalaḍḍubhuk |
guḍabhugguḍabhugguṇyō guḍākēśavarapradaḥ || 153 ||

guḍākēśārcitapadō guḍākēśasakhassadā |
gadādharārcitapadō gadādharavarapradaḥ || 154 ||

gadāyudhō gadāpāṇirgadāyuddhaviśāradaḥ |
gadahā gadadarpaghnō gadagarvapraṇāśanaḥ || 155 ||

gadagrastaparitrātā gadāḍambarakhaṇḍakaḥ |
guhō guhāgrajō guptō guhāśāyī guhāśayaḥ || 156 ||

guhāprītikarō gūḍhō gūḍhagulphō guṇaikadr̥k |
gīrgīḥpatirgirīśānō gīrdēvīgītasadguṇaḥ || 157 ||

gīrdēvō gīḥpriyō gīrbhūrgīrātmā gīḥpriyaṅkaraḥ |
gīrbhūmirgīrasajñō:’tha gīḥprasannō girīśvaraḥ || 158 ||

girīśajō girauśāyī girirājasukhāvahaḥ |
girirājārcitapadō girirājanamaskr̥taḥ || 159 ||

girirājaguhāviṣṭō girirājābhayapradaḥ |
girirājēṣṭavaradō girirājaprapālakaḥ || 160 ||

girirājasutāsūnurgirirājajayapradaḥ |
girivrajavanasthāyī girivrajacarassadā || 161 ||

gargō gargapriyō gargadēvō garganamaskr̥taḥ |
gargabhītiharō gargavaradō gargasaṁstutaḥ || 162 ||

gargagītaprasannātmā gargānandakarassadā |
gargapriyō gargamānapradō gargāribhañjakaḥ || 163 ||

gargavargaparitrātā gargasiddhipradāyakaḥ |
gargaglāniharō gargaśramahr̥dgargasaṅgataḥ || 164 ||

gargācāryō gargamunirgargasanmānabhājanaḥ |
gambhīrō gaṇitaprajñō gaṇitāgamasāravit || 165 ||

gaṇakō gaṇakaślāghyō gaṇakapraṇayōtsukaḥ |
gaṇakapravaṇasvāntō gaṇitō gaṇitāgamaḥ || 166 ||

gadyaṁ gadyamayō gadyapadyavidyāviśāradaḥ |
galalajñamahānāgō galadarcirgalanmadaḥ || 167 ||

galatkuṣṭhavyathāhantā galatuṣṭisukhapradaḥ |
gambhīranābhirgambhīrasvarō gambhīralōcanaḥ || 168 ||

gambhīraguṇasampannō gambhīragatiśōbhanaḥ |
garbhapradō garbharūpō garbhāpadvinivārakaḥ || 169 ||

garbhāgamanasambhāṣō garbhadō garbhaśōkanut |
garbhatrātā garbhagōptā garbhapuṣṭikarassadā || 170 ||

garbhāśrayō garbhamayō garbhābhayanivārakaḥ |
garbhādhārō garbhadharō garbhasantōṣasādhakaḥ || 171 ||

garbhagauravasandhānasādhanaṁ garbhagarvahr̥t |
garīyān garvanudgarvamardī garadamardakaḥ || 172 ||

garasantāpaśamanō gururājyasukhapradaḥ |

phalaśrutiḥ –
nāmnāṁ sahasramuditaṁ mahadgaṇapatēridam || 174 ||

gakārādi jagadvandyaṁ gōpanīyaṁ prayatnataḥ |
ya idaṁ prayataḥ prātastrisandhyaṁ vā paṭhēnnaraḥ || 173 ||

vāñchitaṁ samavāpnōti nātra kāryā vicāraṇā |
putrārthī labhatē putrān dhanārthī labhatē dhanam || 174 ||

vidyārthī labhatē vidyāṁ satyaṁ satyaṁ na saṁśayaḥ |
bhūrjatvaci samālikhya kuṅkumēna samāhitaḥ || 175 ||

caturthāṁ bhaumavārō ca candrasūryōparāgakē |
pūjayitvā gaṇadhīśaṁ yathōktavidhinā purā || 176 ||

pūjayēdyō yathāśaktyā juhuyācca śamīdalaiḥ |
guruṁ sampūjya vastrādyaiḥ kr̥tvā cāpi pradakṣiṇam || 177 ||

dhārayēdyaḥ prayatnēna sa sākṣādgaṇanāyakaḥ |
surāścāsuravaryāśca piśācāḥ kinnarōragaḥ || 178 ||

praṇamanti sadā taṁ vai duṣṭvāṁ vismitamānasāḥ |
rājā sapadi vaśyaḥ syāt kāminyastadvaśō sthirāḥ || 179 ||

tasya vaṁśō sthirā lakṣmīḥ kadāpi na vimuñcati |
niṣkāmō yaḥ paṭhēdētadgaṇēśvaraparāyaṇaḥ || 180 ||

sa pratiṣṭhāṁ parāṁ prāpya nijalōkamavāpnuyāt |
idaṁ tē kīrtitaṁ nāmnāṁ sahasraṁ dēvi pāvanam || 181 ||

na dēyaṁ kr̥paṇayātha śaṭhāya guruvidviṣē |
dattvā ca bhraṁśamāpnōti dēvatāyāḥ prakōpataḥ || 182 ||

iti śrutvā mahādēvī tadā vismitamānasā |
pūjayāmāsa vidhivadgaṇēśvarapadadvayam || 183 ||

iti śrīrudrayāmalē mahāguptasārē śivapārvatīsaṁvādē gakārādi śrīgaṇapatisahasranāmastōtram |

 

Sri Ganapathi Sahasranama Stotram in English

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *