Tag

skanda

Sri Skanda Stotram (Mahabharatam) in English

Subrahmanya Nov 18, 2023

Sri Skanda Stotram (Mahabharatam) in English   mārkaṇḍēya uvāca | āgnēyaścaiva skandaśca dīptakīrtiranāmayaḥ | mayūrakēturdharmātmā bhūtēśō mahiṣārdanaḥ || 1 || kāmajitkāmadaḥ kāntaḥ satyavāgbhuvanēśvaraḥ | śiśuḥ śīghraḥ śuciścaṇḍō dīptavarṇaḥ śubhānanaḥ || 2 || amōghastvanaghō raudraḥ priyaścandrānanastathā | dīptaśaktiḥ praśāntātmā bhadrakukkuṭamōhanaḥ || 3 || ṣaṣṭhīpriyaśca dharmātmā pavitrō mātr̥vatsalaḥ | kanyābhartā vibhaktaśca svāhēyō rēvatīsutaḥ || 4 || prabhurnētā viśākhaśca naigamēyaḥ suduścaraḥ | suvratō…

Sri Skanda Stavam in English

Subrahmanya Nov 18, 2023

Sri Skanda Stavam in English   vāmadēva uvāca | ōṁ namaḥ praṇavārthāya praṇavārthavidhāyinē | praṇavākṣarabījāya praṇavāya namō namaḥ || 1 || vēdāntārthasvarūpāya vēdāntārthavidhāyinē | vēdāntārthavidē nityaṁ viditāya namō namaḥ || 2 || namō guhāya bhūtānāṁ guhāsu nihitāya ca | guhyāya guhyarūpāya guhyāgamavidē namaḥ || 3 || aṇōraṇīyasē tubhyaṁ mahatō:’pi mahīyasē | namaḥ parāvarajñāya paramātmasvarūpiṇē || 4 || skandāya skandarūpāya mihirāruṇatējasē…

Sri Skanda Shatkam in English

Subrahmanya Nov 18, 2023

Sri Skanda Shatkam in English   ṣaṇmukhaṁ pārvatīputraṁ krauñcaśailavimardanam | dēvasēnāpatiṁ dēvaṁ skandaṁ vandē śivātmajam || 1 || tārakāsurahantāraṁ mayūrāsanasaṁsthitam | śaktipāṇiṁ ca dēvēśaṁ skandaṁ vandē śivātmajam || 2 || viśvēśvarapriyaṁ dēvaṁ viśvēśvaratanūdbhavam | kāmukaṁ kāmadaṁ kāntaṁ skandaṁ vandē śivātmajam || 3 || kumāraṁ muniśārdūlamānasānandagōcaram | vallīkāntaṁ jagadyōniṁ skandaṁ vandē śivātmajam || 4 || pralayasthitikartāraṁ ādikartāramīśvaram | bhaktapriyaṁ madōnmattaṁ skandaṁ…

Skanda Veda Pada Stava in English

Subrahmanya Nov 18, 2023

Skanda Veda Pada Stava in English   yō dēvānāṁ purō ditsurarthibhyō varamīpsitam | agrē sthitaḥ sa vighnēśō mamāntarhr̥dayē sthitaḥ || 1 || mahaḥ purā vai budhasaindhavaśrī- -śarāṭavīmadhyagataṁ hr̥dantaḥ | śrīkaṇṭhaphālēkṣaṇajātamīḍē tatpuṣkarasyāyatanāddhi jātam || 2 || mahō guhākhyaṁ nigamāntapaṅkti mr̥gyāṅghripaṅkēruhayugmamīḍē | sāmbō vr̥ṣasthaḥ sutadarśanōtkō yatparyapaśyatsarirasya madhyē || 3 || tvāmēva dēvaṁ śivaphālanētra- -mahōvivartaṁ paramātmarūpam | tiṣṭhan vrajan jāgradahaṁ śayānaḥ prāṇēna vācā…

Skanda lahari in English

Subrahmanya Nov 18, 2023

Skanda lahari in English   śriyai bhūyāḥ śrīmaccharavaṇabhava tvaṁ śivasutaḥ priyaprāptyai bhūyāḥ pratanagajavaktrasya sahaja | tvayi prēmōdrēkātprakaṭavacasā stōtumanasā mayā:’:’rabdhaṁ stōtuṁ tadidamanumanyasva bhagavan || 1 || nirābādhaṁ rājaccharaduditarākāhimakara prarūḍhajyōtsnābhāsmitavadanaṣaṭkastriṇayanaḥ | puraḥ prādurbhūya sphuratu karuṇāpūrṇahr̥dayaḥ karōtu svāsthyaṁ vai kamaladalabindūpamahr̥di || 2 || na lōkē:’nyaṁ dēvaṁ natajanakr̥tapratyayavidhiṁ vilōkē bhītānāṁ nikhilabhayabhītaikaśaraṇam | kalau kālē:’pyantarharasi timiraṁ bhāskara iva pralubdhānāṁ bhōgēṣvapi nikhilabhōgānvitarasi || 3 || śiva…

Sri Skanda Dandakam in English

Subrahmanya Nov 18, 2023

Sri Skanda Dandakam in English   ayi jaya jayāmbhōjinījāniḍimbhōdayōdyat kusumbhōllasatphulla dambhōpamardapravīṇa prabhādhōraṇīpūritāśāvakāśa, varānandasāndraprakāśa, sahaivōttaraṅgībhavatsauhr̥dāvēśamīśāna pañcānanī pārvatīvaktrasañcumbyamānānanāmbhōjaṣaṭka, dviṣatkāyaraktaugharajyatpr̥ṣatka, svakīya prabhu dvādaśātma draḍhīyastamaprēma dhāmāyita dvādaśāmbhōja vr̥ndiṣṭha baṁhiṣṭha saundarya dhuryēkṣaṇa, sādhusaṁrakṣaṇa, nijacaraṇa vandanāsakta sadvr̥nda bhūyastarānanda dāyisphuranmandahāsadyutisyanda dūrīkr̥tāmandakunda prasūnaprabhā kandalīsundaratvābhimāna, samastāmarastōma saṁstūyamāna, jagatyāhitātyāhitādityapatyāhita prauḍha vakṣaḥsthalōdgacchadāsracchaṭā dhūmala cchāya śaktisphuratpāṇi pāthōruha, bhaktamandāra pr̥thvīruha, vihitaparirambha vallīvapurvallarī mēlanōllāsitōrastaṭa śrīnirastā cirajyōtirāśliṣṭa sandhyāmbudānōpamāḍambara, taptajāmbūnada bhrājamānāmbara, piñchabhāra prabhāmaṇḍalī piṇḍitākhaṇḍalēṣvāsanākhaṇḍarōciḥ śikhaṇḍiprakāṇḍōparidyōtamāna, padaśrīhr̥ta…

Jaya Skanda Stotram in English

Subrahmanya Nov 18, 2023

Jaya Skanda Stotram in English jaya dēvēndrajākānta jaya mr̥tyuñjayātmaja | jaya śailēndrajāsūnō jaya śambhugaṇāvr̥ta || 1 || jaya tārakadarpaghna jaya vighnēśvarānuja | jaya dēvēndra jāmātaḥ jaya paṅkajalōcana || 2 || jaya śaṅkarasambhūta jaya padmāsanārcita | jaya dākṣāyaṇīsūnō jaya kāśavanōdbhava || 3 || jaya bhāgīrathīsūnō jaya pāvakasambhava | jaya padmajagarvaghna jaya vaikuṇṭhapūjita || 4 || jaya bhaktēṣṭavarada jaya bhaktārtibhañjana | jaya…

Sri Skanda lahari – శ్రీ స్కందలహరీin Telugu

శ్రియై భూయాః శ్రీమచ్ఛరవణభవస్త్వం శివసుతః ప్రియప్రాప్త్యై భూయాః ప్రతనగజవక్త్రస్య సహజ | త్వయి ప్రేమోద్రేకాత్ ప్రకటవచసా స్తోతుమనసా మయారబ్ధం స్తోతుం తదిదమనుమన్యస్వ భగవన్ || ౧ || నిరాబాధం రాజచ్ఛరదుదితరాకాహిమకర ప్రరూఢజ్యోత్స్నాభసితవదనషట్కస్త్రిణయనః | పురః ప్రాదుర్భూయ స్ఫురతు కరుణాపూర్ణహృదయః కరోతు స్వాస్థ్యం కమలదలబిందూపమహృది || ౨ || న లోకేఽన్యం దేవం నతజనకృతప్రత్యయవిధిం విలోకే భీతానాం నిఖిలభయభీతైకశరణమ్ | కలౌ కాలేఽప్యంతర్హరసి తిమిరం భాస్కర ఇవ ప్రలుబ్ధానాం భోగేష్వపి నిఖిలభోగాన్వితరసి || ౩ || శివ స్వామిన్ దేవ శ్రితకలుషనిశ్శేషణగురో భవధ్వాంతధ్వంసే మిహిరశతకోటిప్రతిభట |…

Sri Srinivasa Stuti (Skanda Puranam) – శ్రీ శ్రీనివాస స్తుతిః (స్కాందపురాణే)

నమో దేవాధిదేవాయ వేంకటేశాయ శార్ఙ్గిణే | నారాయణాద్రివాసాయ శ్రీనివాసాయ తే నమః || ౧ || నమః కల్మషనాశాయ వాసుదేవాయ విష్ణవే | శేషాచలనివాసాయ శ్రీనివాసాయ తే నమః || ౨ || నమస్త్రైలోక్యనాథాయ విశ్వరూపాయ సాక్షిణే | శివబ్రహ్మాదివంద్యాయ శ్రీనివాసాయ తే నమః || ౩ || నమః కమలనేత్రాయ క్షీరాబ్ధిశయనాయ తే | దుష్టరాక్షససంహర్త్రే శ్రీనివాసాయ తే నమః || ౪ || భక్తప్రియాయ దేవాయ దేవానాం పతయే నమః | ప్రణతార్తివినాశాయ శ్రీనివాసాయ తే నమః || ౫ ||…

Sri Skanda Stotram (Mahabharatam) – శ్రీ స్కంద స్తోత్రం (మహాభారతే)

మార్కండేయ ఉవాచ | ఆగ్నేయశ్చైవ స్కందశ్చ దీప్తకీర్తిరనామయః | మయూరకేతుర్ధర్మాత్మా భూతేశో మహిషార్దనః || ౧ || కామజిత్కామదః కాంతః సత్యవాగ్భువనేశ్వరః | శిశుః శీఘ్రః శుచిశ్చండో దీప్తవర్ణః శుభాననః || ౨ || అమోఘస్త్వనఘో రౌద్రః ప్రియశ్చంద్రాననస్తథా | దీప్తశక్తిః ప్రశాంతాత్మా భద్రకృత్కూటమోహనః || ౩ || షష్ఠీప్రియశ్చ ధర్మాత్మా పవిత్రో మాతృవత్సలః | కన్యాభర్తా విభక్తశ్చ స్వాహేయో రేవతీసుతః || ౪ || ప్రభుర్నేతా విశాఖశ్చ నైగమేయః సుదుశ్చరః | సువ్రతో లలితశ్చైవ బాలక్రీడనకప్రియః || ౫ || ఖచారీ బ్రహ్మచారీ…