Tag

naga

Sri Manasa Devi Dwadasa Nama Stotram in English

Nagadevata Nov 22, 2023

Sri Manasa Devi Dwadasa Nama Stotram in English   jaratkārurjagadgaurī manasā siddhayōginī | vaiṣṇavī nāgabhaginī śaivī nāgēśvarī tathā || 1 || jaratkārupriyā:’:’stīkamātā viṣaharītī ca | mahājñānayutā caiva sā dēvī viśvapūjitā || 2 || dvādaśaitāni nāmāni pūjākālē ca yaḥ paṭhēt | tasya nāgabhayaṁ nāsti tasya vaṁśōdbhavasya ca || 3 || nāgabhītē ca śayanē nāgagrastē ca mandirē | nāgakṣatē nāgadurgē nāgavēṣṭitavigrahē ||…

Sri Naga Stotram in English

Nagadevata Nov 22, 2023

Sri Naga Stotram (Nava Naga Stotram) in English   phalaśr̥ti | ētāni nava nāmāni nāgānāṁ ca mahātmanām | sāyaṅkālē paṭhēnnityaṁ prātaḥkālē viśēṣataḥ || 2 || santānaṁ prāpyatē nūnaṁ santānasya ca rakṣakāḥ | sarvabādhā vinirmuktaḥ sarvatra vijayī bhavēt || 3 || sarpadarśanakālē vā pūjākālē ca yaḥ paṭhēt | tasya viṣabhayaṁ nāsti sarvatra vijayī bhavēt || 4 || [sarpa] ōṁ nāgarājāya namaḥ…

Naga Kavacham in English

Nagadevata Nov 22, 2023

Naga Kavacham in English   tārābījaṁ śivāśaktiḥ krōdhabījastu kīlakaḥ | dēvatā nāgarājastu phaṇāmaṇivirājitaḥ || 2 || sarvakāmārtha siddhyarthē viniyōgaḥ prakīrtitaḥ | anantō mē śiraḥ pātu kaṇṭhaṁ saṅkarṣaṇastathā || 3 || karkōṭakō nētrayugmaṁ kapilaḥ karṇayugmakam | vakṣaḥsthalaṁ nāgayakṣaḥ bāhū kālabhujaṅgamaḥ || 4 || udaraṁ dhr̥tarāṣṭraśca vajranāgastu pr̥ṣṭhakam | marmāṅgamaśvasēnastu pādāvaśvatarō:’vatu || 5 || vāsukiḥ pātu māṁ prācyē āgnēyāṁ tu dhanañjayaḥ |…

Sri Naga Devata Ashtottara Shatanamavali in English

Sri Naga Devata Ashtottara Shatanamavali in English   ōṁ vēdastutyāya namaḥ | ōṁ vihitadharmāya namaḥ | ōṁ viṣadharāya namaḥ | ōṁ śēṣāya namaḥ | ōṁ śatrusūdanāya namaḥ | ōṁ aśēṣaphaṇāmaṇḍalamaṇḍitāya namaḥ | ōṁ apratihatānugrahadāyinē namaḥ | ōṁ amitācārāya namaḥ | ōṁ akhaṇḍaiśvaryasampannāya namaḥ | 18 ōṁ amarāhipastutyāya namaḥ | ōṁ aghōrarūpāya namaḥ | ōṁ vyālavyāya namaḥ | ōṁ vāsukayē namaḥ…

Manasa Devi Dwadasa Nama Stotram (Naga Bhaya Nivarana Stotram) – శ్రీ మనసా దేవీ ద్వాదశనామ స్తోత్రం (నాగభయ నివరణ స్తోత్రం)

Manasa Devi Dwadasa Nama Stotram ఓం నమో మనసాయై | జరత్కారుర్జగద్గౌరీ మనసా సిద్ధయోగినీ | వైష్ణవీ నాగభగినీ శైవీ నాగేశ్వరీ తథా || ౧ || జరత్కారుప్రియాస్తీకమాతా విషహరీతీ చ | మహాజ్ఞానయుతా చైవ సా దేవీ విశ్వపూజితా || ౨ || ద్వాదశైతాని నామాని పూజాకాలే చ యః పఠేత్ | తస్య నాగభయం నాస్తి తస్య వంశోద్భవస్య చ || ౩ || నాగభీతే చ శయనే నాగగ్రస్తే చ మందిరే | నాగక్షతే నాగదుర్గే నాగవేష్టితవిగ్రహే ||…