Sri Mahaganapathi Navarna vedapada stava in English

English, Ganesh, Ganesha Stotras Nov 18, 2023

Sri Mahaganapathi Navarna vedapada stava in English

śrīkaṇṭhatanaya śrīśa śrīkara śrīdalārcita |
śrīvināyaka sarvēśa śriyaṁ vāsaya mē kulē || 1 ||

gajānana gaṇādhīśa dvijarājavibhūṣita |
bhajē tvāṁ saccidānanda brahmaṇāṁ brahmaṇaspatē || 2 ||

ṇaṣaṣṭhavācyanāśāya rōgāṭavikuṭhāriṇē |
ghr̥ṇāpālitalōkāya vanānāṁ patayē namaḥ || 3 ||

dhiyaṁ prayacchatē tubhyamīpsitārthapradāyinē |
dīptabhūṣaṇabhūṣāya diśāṁ ca patayē namaḥ || 4 ||

pañcabrahmasvarūpāya pañcapātakahāriṇē |
pañcatattvātmanē tubhyaṁ paśūnāṁ patayē namaḥ || 5 ||

taṭitkōṭipratīkāśatanavē viśvasākṣiṇē |
tapaḥsvādhyāyinē tubhyaṁ sēnānibhyaśca vō namaḥ || 6 ||

yē bhajantyakṣaraṁ tvāṁ tē prāpnuvantyakṣarātmatām |
naikarūpāya mahatē muṣṇatāṁ patayē namaḥ || 7 ||

nagajāvaraputrāya surarājārcitāya ca |
suguṇāya namastubhyaṁ sumr̥ḍīkāya mīḍhuṣē || 8 ||

mahāpātakasaṅghātamahāraṇabhayāpaha |
tvadīyakr̥payā dēva sarvānava yajāmahē || 9 ||

navārṇaratnanigamapādasampuṭitāṁ stutim |
bhaktyā paṭhanti yē tēṣāṁ tuṣṭō bhava gaṇādhipa || 10 ||

iti śrī mahāgaṇapati navārṇavēdapāda stavaḥ |

 

Sri Mahaganapathi Navarna vedapada stava in English.

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *