Sri Ganesha Bhujangam in English

English, Ganesh, Ganesha Stotras Nov 18, 2023

Sri Ganesha Bhujangam in English

 

raṇatkṣudraghaṇṭāninādābhirāmaṁ
calattāṇḍavōddaṇḍavatpadmatālam |
lasattundilāṅgōparivyālahāraṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 1 ||

dhvanidhvaṁsavīṇālayōllāsivaktraṁ
sphuracchuṇḍadaṇḍōllasadbījapūram |
galaddarpasaugandhyalōlālimālaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 2 ||

prakāśajjapāraktaratnaprasūna-
-pravālaprabhātāruṇajyōtirēkam |
pralambōdaraṁ vakratuṇḍaikadantaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 3 ||

vicitrasphuradratnamālākirīṭaṁ
kirīṭōllasaccandrarēkhāvibhūṣam |
vibhūṣaikabhūṣaṁ bhavadhvaṁsahētuṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 4 ||

udañcadbhujāvallarīdr̥śyamūlō-
-ccaladbhrūlatāvibhramabhrājadakṣam |
marutsundarīcāmaraiḥ sēvyamānaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 5 ||

sphuranniṣṭhurālōlapiṅgākṣitāraṁ
kr̥pākōmalōdāralīlāvatāram |
kalābindugaṁ gīyatē yōgivaryai-
-rgaṇādhīśamīśānasūnuṁ tamīḍē || 6 ||

yamēkākṣaraṁ nirmalaṁ nirvikalpaṁ
guṇātītamānandamākāraśūnyam |
paraṁ pāramōṅkāramāmnāyagarbhaṁ
vadanti pragalbhaṁ purāṇaṁ tamīḍē || 7 ||

cidānandasāndrāya śāntāya tubhyaṁ
namō viśvakartrē ca hartrē ca tubhyam |
namō:’nantalīlāya kaivalyabhāsē
namō viśvabīja prasīdēśasūnō || 8 ||

imaṁ sustavaṁ prātarutthāya bhaktyā
paṭhēdyastu martyō labhētsarvakāmān |
gaṇēśaprasādēna sidhyanti vācō
gaṇēśē vibhau durlabhaṁ kiṁ prasannē || 9 ||

iti śrīmacchaṅkarācārya kr̥ta śrīgaṇēśa bhujaṅgam |

 

Sri Ganesha Bhujangam in English

 

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *