Sri Ganapathi Mangalashtakam in English

Ganesh Nov 18, 2023

Sri Ganapathi Mangalashtakam in English

gajānanāya gāṅgēyasahajāya sadātmanē |
gaurīpriyatanūjāya gaṇēśāyāstu maṅgalam || 1 ||

nāgayajñōpavītāya natavighnavināśinē |
nandyādigaṇanāthāya nāyakāyāstu maṅgalam || 2 ||

ibhavaktrāya cēndrādivanditāya cidātmanē |
īśānaprēmapātrāya cēṣṭadāyāstu maṅgalam || 3 ||

sumukhāya suśuṇḍāgrōkṣiptāmr̥taghaṭāya ca |
surabr̥ndaniṣēvyāya sukhadāyāstu maṅgalam || 4 ||

caturbhujāya candrārdhavilasanmastakāya ca |
caraṇāvanatānartha tāraṇāyāstu maṅgalam || 5 ||

vakratuṇḍāya vaṭavē vandyāya varadāya ca |
virūpākṣasutāyāstu vighnanāśāya maṅgalam || 6 ||

pramōdāmōdarūpāya siddhivijñānarūpiṇē |
prakr̥ṣṭapāpanāśāya phaladāyāstu maṅgalam || 7 ||

maṅgalaṁ gaṇanāthāya maṅgalaṁ harasūnavē |
maṅgalaṁ vighnarājāya vighnahartrēstu maṅgalam || 8 ||

ślōkāṣṭakamidaṁ puṇyaṁ maṅgalapradamādarāt |
paṭhitavyaṁ prayatnēna sarvavighnanivr̥ttayē || 9 ||

iti śrī gaṇapati maṅgalāṣṭakam |

Sri Ganapathi Mangalashtakam in English

No Comments

Leave a comment

Love it? Please rate us

Your email address will not be published. Required fields are marked *